| Singular | Dual | Plural |
Nominative |
प्रातर्वेषा
prātarveṣā
|
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषाः
prātarveṣāḥ
|
Vocative |
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषाः
prātarveṣāḥ
|
Accusative |
प्रातर्वेषाम्
prātarveṣām
|
प्रातर्वेषे
prātarveṣe
|
प्रातर्वेषाः
prātarveṣāḥ
|
Instrumental |
प्रातर्वेषया
prātarveṣayā
|
प्रातर्वेषाभ्याम्
prātarveṣābhyām
|
प्रातर्वेषाभिः
prātarveṣābhiḥ
|
Dative |
प्रातर्वेषायै
prātarveṣāyai
|
प्रातर्वेषाभ्याम्
prātarveṣābhyām
|
प्रातर्वेषाभ्यः
prātarveṣābhyaḥ
|
Ablative |
प्रातर्वेषायाः
prātarveṣāyāḥ
|
प्रातर्वेषाभ्याम्
prātarveṣābhyām
|
प्रातर्वेषाभ्यः
prātarveṣābhyaḥ
|
Genitive |
प्रातर्वेषायाः
prātarveṣāyāḥ
|
प्रातर्वेषयोः
prātarveṣayoḥ
|
प्रातर्वेषाणाम्
prātarveṣāṇām
|
Locative |
प्रातर्वेषायाम्
prātarveṣāyām
|
प्रातर्वेषयोः
prātarveṣayoḥ
|
प्रातर्वेषासु
prātarveṣāsu
|