Sanskrit tools

Sanskrit declension


Declension of अप्रियंवद apriyaṁvada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रियंवदम् apriyaṁvadam
अप्रियंवदे apriyaṁvade
अप्रियंवदानि apriyaṁvadāni
Vocative अप्रियंवद apriyaṁvada
अप्रियंवदे apriyaṁvade
अप्रियंवदानि apriyaṁvadāni
Accusative अप्रियंवदम् apriyaṁvadam
अप्रियंवदे apriyaṁvade
अप्रियंवदानि apriyaṁvadāni
Instrumental अप्रियंवदेन apriyaṁvadena
अप्रियंवदाभ्याम् apriyaṁvadābhyām
अप्रियंवदैः apriyaṁvadaiḥ
Dative अप्रियंवदाय apriyaṁvadāya
अप्रियंवदाभ्याम् apriyaṁvadābhyām
अप्रियंवदेभ्यः apriyaṁvadebhyaḥ
Ablative अप्रियंवदात् apriyaṁvadāt
अप्रियंवदाभ्याम् apriyaṁvadābhyām
अप्रियंवदेभ्यः apriyaṁvadebhyaḥ
Genitive अप्रियंवदस्य apriyaṁvadasya
अप्रियंवदयोः apriyaṁvadayoḥ
अप्रियंवदानाम् apriyaṁvadānām
Locative अप्रियंवदे apriyaṁvade
अप्रियंवदयोः apriyaṁvadayoḥ
अप्रियंवदेषु apriyaṁvadeṣu