| Singular | Dual | Plural |
Nominative |
अप्रियंवदम्
apriyaṁvadam
|
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदानि
apriyaṁvadāni
|
Vocative |
अप्रियंवद
apriyaṁvada
|
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदानि
apriyaṁvadāni
|
Accusative |
अप्रियंवदम्
apriyaṁvadam
|
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदानि
apriyaṁvadāni
|
Instrumental |
अप्रियंवदेन
apriyaṁvadena
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदैः
apriyaṁvadaiḥ
|
Dative |
अप्रियंवदाय
apriyaṁvadāya
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदेभ्यः
apriyaṁvadebhyaḥ
|
Ablative |
अप्रियंवदात्
apriyaṁvadāt
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदेभ्यः
apriyaṁvadebhyaḥ
|
Genitive |
अप्रियंवदस्य
apriyaṁvadasya
|
अप्रियंवदयोः
apriyaṁvadayoḥ
|
अप्रियंवदानाम्
apriyaṁvadānām
|
Locative |
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदयोः
apriyaṁvadayoḥ
|
अप्रियंवदेषु
apriyaṁvadeṣu
|