| Singular | Dual | Plural |
Nominative |
प्रातर्होमः
prātarhomaḥ
|
प्रातर्होमौ
prātarhomau
|
प्रातर्होमाः
prātarhomāḥ
|
Vocative |
प्रातर्होम
prātarhoma
|
प्रातर्होमौ
prātarhomau
|
प्रातर्होमाः
prātarhomāḥ
|
Accusative |
प्रातर्होमम्
prātarhomam
|
प्रातर्होमौ
prātarhomau
|
प्रातर्होमान्
prātarhomān
|
Instrumental |
प्रातर्होमेण
prātarhomeṇa
|
प्रातर्होमाभ्याम्
prātarhomābhyām
|
प्रातर्होमैः
prātarhomaiḥ
|
Dative |
प्रातर्होमाय
prātarhomāya
|
प्रातर्होमाभ्याम्
prātarhomābhyām
|
प्रातर्होमेभ्यः
prātarhomebhyaḥ
|
Ablative |
प्रातर्होमात्
prātarhomāt
|
प्रातर्होमाभ्याम्
prātarhomābhyām
|
प्रातर्होमेभ्यः
prātarhomebhyaḥ
|
Genitive |
प्रातर्होमस्य
prātarhomasya
|
प्रातर्होमयोः
prātarhomayoḥ
|
प्रातर्होमाणाम्
prātarhomāṇām
|
Locative |
प्रातर्होमे
prātarhome
|
प्रातर्होमयोः
prātarhomayoḥ
|
प्रातर्होमेषु
prātarhomeṣu
|