| Singular | Dual | Plural |
Nominative |
प्रातर्होमप्रयोगः
prātarhomaprayogaḥ
|
प्रातर्होमप्रयोगौ
prātarhomaprayogau
|
प्रातर्होमप्रयोगाः
prātarhomaprayogāḥ
|
Vocative |
प्रातर्होमप्रयोग
prātarhomaprayoga
|
प्रातर्होमप्रयोगौ
prātarhomaprayogau
|
प्रातर्होमप्रयोगाः
prātarhomaprayogāḥ
|
Accusative |
प्रातर्होमप्रयोगम्
prātarhomaprayogam
|
प्रातर्होमप्रयोगौ
prātarhomaprayogau
|
प्रातर्होमप्रयोगान्
prātarhomaprayogān
|
Instrumental |
प्रातर्होमप्रयोगेण
prātarhomaprayogeṇa
|
प्रातर्होमप्रयोगाभ्याम्
prātarhomaprayogābhyām
|
प्रातर्होमप्रयोगैः
prātarhomaprayogaiḥ
|
Dative |
प्रातर्होमप्रयोगाय
prātarhomaprayogāya
|
प्रातर्होमप्रयोगाभ्याम्
prātarhomaprayogābhyām
|
प्रातर्होमप्रयोगेभ्यः
prātarhomaprayogebhyaḥ
|
Ablative |
प्रातर्होमप्रयोगात्
prātarhomaprayogāt
|
प्रातर्होमप्रयोगाभ्याम्
prātarhomaprayogābhyām
|
प्रातर्होमप्रयोगेभ्यः
prātarhomaprayogebhyaḥ
|
Genitive |
प्रातर्होमप्रयोगस्य
prātarhomaprayogasya
|
प्रातर्होमप्रयोगयोः
prātarhomaprayogayoḥ
|
प्रातर्होमप्रयोगाणाम्
prātarhomaprayogāṇām
|
Locative |
प्रातर्होमप्रयोगे
prātarhomaprayoge
|
प्रातर्होमप्रयोगयोः
prātarhomaprayogayoḥ
|
प्रातर्होमप्रयोगेषु
prātarhomaprayogeṣu
|