| Singular | Dual | Plural |
Nominative |
प्रातःकृत्यम्
prātaḥkṛtyam
|
प्रातःकृत्ये
prātaḥkṛtye
|
प्रातःकृत्यानि
prātaḥkṛtyāni
|
Vocative |
प्रातःकृत्य
prātaḥkṛtya
|
प्रातःकृत्ये
prātaḥkṛtye
|
प्रातःकृत्यानि
prātaḥkṛtyāni
|
Accusative |
प्रातःकृत्यम्
prātaḥkṛtyam
|
प्रातःकृत्ये
prātaḥkṛtye
|
प्रातःकृत्यानि
prātaḥkṛtyāni
|
Instrumental |
प्रातःकृत्येन
prātaḥkṛtyena
|
प्रातःकृत्याभ्याम्
prātaḥkṛtyābhyām
|
प्रातःकृत्यैः
prātaḥkṛtyaiḥ
|
Dative |
प्रातःकृत्याय
prātaḥkṛtyāya
|
प्रातःकृत्याभ्याम्
prātaḥkṛtyābhyām
|
प्रातःकृत्येभ्यः
prātaḥkṛtyebhyaḥ
|
Ablative |
प्रातःकृत्यात्
prātaḥkṛtyāt
|
प्रातःकृत्याभ्याम्
prātaḥkṛtyābhyām
|
प्रातःकृत्येभ्यः
prātaḥkṛtyebhyaḥ
|
Genitive |
प्रातःकृत्यस्य
prātaḥkṛtyasya
|
प्रातःकृत्ययोः
prātaḥkṛtyayoḥ
|
प्रातःकृत्यानाम्
prātaḥkṛtyānām
|
Locative |
प्रातःकृत्ये
prātaḥkṛtye
|
प्रातःकृत्ययोः
prātaḥkṛtyayoḥ
|
प्रातःकृत्येषु
prātaḥkṛtyeṣu
|