Sanskrit tools

Sanskrit declension


Declension of प्रातःकृत्य prātaḥkṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःकृत्यम् prātaḥkṛtyam
प्रातःकृत्ये prātaḥkṛtye
प्रातःकृत्यानि prātaḥkṛtyāni
Vocative प्रातःकृत्य prātaḥkṛtya
प्रातःकृत्ये prātaḥkṛtye
प्रातःकृत्यानि prātaḥkṛtyāni
Accusative प्रातःकृत्यम् prātaḥkṛtyam
प्रातःकृत्ये prātaḥkṛtye
प्रातःकृत्यानि prātaḥkṛtyāni
Instrumental प्रातःकृत्येन prātaḥkṛtyena
प्रातःकृत्याभ्याम् prātaḥkṛtyābhyām
प्रातःकृत्यैः prātaḥkṛtyaiḥ
Dative प्रातःकृत्याय prātaḥkṛtyāya
प्रातःकृत्याभ्याम् prātaḥkṛtyābhyām
प्रातःकृत्येभ्यः prātaḥkṛtyebhyaḥ
Ablative प्रातःकृत्यात् prātaḥkṛtyāt
प्रातःकृत्याभ्याम् prātaḥkṛtyābhyām
प्रातःकृत्येभ्यः prātaḥkṛtyebhyaḥ
Genitive प्रातःकृत्यस्य prātaḥkṛtyasya
प्रातःकृत्ययोः prātaḥkṛtyayoḥ
प्रातःकृत्यानाम् prātaḥkṛtyānām
Locative प्रातःकृत्ये prātaḥkṛtye
प्रातःकृत्ययोः prātaḥkṛtyayoḥ
प्रातःकृत्येषु prātaḥkṛtyeṣu