Singular | Dual | Plural | |
Nominative |
प्रातःपद्धतिः
prātaḥpaddhatiḥ |
प्रातःपद्धती
prātaḥpaddhatī |
प्रातःपद्धतयः
prātaḥpaddhatayaḥ |
Vocative |
प्रातःपद्धते
prātaḥpaddhate |
प्रातःपद्धती
prātaḥpaddhatī |
प्रातःपद्धतयः
prātaḥpaddhatayaḥ |
Accusative |
प्रातःपद्धतिम्
prātaḥpaddhatim |
प्रातःपद्धती
prātaḥpaddhatī |
प्रातःपद्धतीः
prātaḥpaddhatīḥ |
Instrumental |
प्रातःपद्धत्या
prātaḥpaddhatyā |
प्रातःपद्धतिभ्याम्
prātaḥpaddhatibhyām |
प्रातःपद्धतिभिः
prātaḥpaddhatibhiḥ |
Dative |
प्रातःपद्धतये
prātaḥpaddhataye प्रातःपद्धत्यै prātaḥpaddhatyai |
प्रातःपद्धतिभ्याम्
prātaḥpaddhatibhyām |
प्रातःपद्धतिभ्यः
prātaḥpaddhatibhyaḥ |
Ablative |
प्रातःपद्धतेः
prātaḥpaddhateḥ प्रातःपद्धत्याः prātaḥpaddhatyāḥ |
प्रातःपद्धतिभ्याम्
prātaḥpaddhatibhyām |
प्रातःपद्धतिभ्यः
prātaḥpaddhatibhyaḥ |
Genitive |
प्रातःपद्धतेः
prātaḥpaddhateḥ प्रातःपद्धत्याः prātaḥpaddhatyāḥ |
प्रातःपद्धत्योः
prātaḥpaddhatyoḥ |
प्रातःपद्धतीनाम्
prātaḥpaddhatīnām |
Locative |
प्रातःपद्धतौ
prātaḥpaddhatau प्रातःपद्धत्याम् prātaḥpaddhatyām |
प्रातःपद्धत्योः
prātaḥpaddhatyoḥ |
प्रातःपद्धतिषु
prātaḥpaddhatiṣu |