| Singular | Dual | Plural |
Nominative |
प्रातःप्रहरः
prātaḥpraharaḥ
|
प्रातःप्रहरौ
prātaḥpraharau
|
प्रातःप्रहराः
prātaḥpraharāḥ
|
Vocative |
प्रातःप्रहर
prātaḥprahara
|
प्रातःप्रहरौ
prātaḥpraharau
|
प्रातःप्रहराः
prātaḥpraharāḥ
|
Accusative |
प्रातःप्रहरम्
prātaḥpraharam
|
प्रातःप्रहरौ
prātaḥpraharau
|
प्रातःप्रहरान्
prātaḥpraharān
|
Instrumental |
प्रातःप्रहरेण
prātaḥprahareṇa
|
प्रातःप्रहराभ्याम्
prātaḥpraharābhyām
|
प्रातःप्रहरैः
prātaḥpraharaiḥ
|
Dative |
प्रातःप्रहराय
prātaḥpraharāya
|
प्रातःप्रहराभ्याम्
prātaḥpraharābhyām
|
प्रातःप्रहरेभ्यः
prātaḥpraharebhyaḥ
|
Ablative |
प्रातःप्रहरात्
prātaḥpraharāt
|
प्रातःप्रहराभ्याम्
prātaḥpraharābhyām
|
प्रातःप्रहरेभ्यः
prātaḥpraharebhyaḥ
|
Genitive |
प्रातःप्रहरस्य
prātaḥpraharasya
|
प्रातःप्रहरयोः
prātaḥpraharayoḥ
|
प्रातःप्रहराणाम्
prātaḥpraharāṇām
|
Locative |
प्रातःप्रहरे
prātaḥprahare
|
प्रातःप्रहरयोः
prātaḥpraharayoḥ
|
प्रातःप्रहरेषु
prātaḥprahareṣu
|