Sanskrit tools

Sanskrit declension


Declension of प्रातःप्रहर prātaḥprahara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःप्रहरः prātaḥpraharaḥ
प्रातःप्रहरौ prātaḥpraharau
प्रातःप्रहराः prātaḥpraharāḥ
Vocative प्रातःप्रहर prātaḥprahara
प्रातःप्रहरौ prātaḥpraharau
प्रातःप्रहराः prātaḥpraharāḥ
Accusative प्रातःप्रहरम् prātaḥpraharam
प्रातःप्रहरौ prātaḥpraharau
प्रातःप्रहरान् prātaḥpraharān
Instrumental प्रातःप्रहरेण prātaḥprahareṇa
प्रातःप्रहराभ्याम् prātaḥpraharābhyām
प्रातःप्रहरैः prātaḥpraharaiḥ
Dative प्रातःप्रहराय prātaḥpraharāya
प्रातःप्रहराभ्याम् prātaḥpraharābhyām
प्रातःप्रहरेभ्यः prātaḥpraharebhyaḥ
Ablative प्रातःप्रहरात् prātaḥpraharāt
प्रातःप्रहराभ्याम् prātaḥpraharābhyām
प्रातःप्रहरेभ्यः prātaḥpraharebhyaḥ
Genitive प्रातःप्रहरस्य prātaḥpraharasya
प्रातःप्रहरयोः prātaḥpraharayoḥ
प्रातःप्रहराणाम् prātaḥpraharāṇām
Locative प्रातःप्रहरे prātaḥprahare
प्रातःप्रहरयोः prātaḥpraharayoḥ
प्रातःप्रहरेषु prātaḥprahareṣu