| Singular | Dual | Plural |
Nominative |
प्रातःसवनिका
prātaḥsavanikā
|
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकाः
prātaḥsavanikāḥ
|
Vocative |
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकाः
prātaḥsavanikāḥ
|
Accusative |
प्रातःसवनिकाम्
prātaḥsavanikām
|
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकाः
prātaḥsavanikāḥ
|
Instrumental |
प्रातःसवनिकया
prātaḥsavanikayā
|
प्रातःसवनिकाभ्याम्
prātaḥsavanikābhyām
|
प्रातःसवनिकाभिः
prātaḥsavanikābhiḥ
|
Dative |
प्रातःसवनिकायै
prātaḥsavanikāyai
|
प्रातःसवनिकाभ्याम्
prātaḥsavanikābhyām
|
प्रातःसवनिकाभ्यः
prātaḥsavanikābhyaḥ
|
Ablative |
प्रातःसवनिकायाः
prātaḥsavanikāyāḥ
|
प्रातःसवनिकाभ्याम्
prātaḥsavanikābhyām
|
प्रातःसवनिकाभ्यः
prātaḥsavanikābhyaḥ
|
Genitive |
प्रातःसवनिकायाः
prātaḥsavanikāyāḥ
|
प्रातःसवनिकयोः
prātaḥsavanikayoḥ
|
प्रातःसवनिकानाम्
prātaḥsavanikānām
|
Locative |
प्रातःसवनिकायाम्
prātaḥsavanikāyām
|
प्रातःसवनिकयोः
prātaḥsavanikayoḥ
|
प्रातःसवनिकासु
prātaḥsavanikāsu
|