Sanskrit tools

Sanskrit declension


Declension of प्रातःसवनिका prātaḥsavanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसवनिका prātaḥsavanikā
प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकाः prātaḥsavanikāḥ
Vocative प्रातःसवनिके prātaḥsavanike
प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकाः prātaḥsavanikāḥ
Accusative प्रातःसवनिकाम् prātaḥsavanikām
प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकाः prātaḥsavanikāḥ
Instrumental प्रातःसवनिकया prātaḥsavanikayā
प्रातःसवनिकाभ्याम् prātaḥsavanikābhyām
प्रातःसवनिकाभिः prātaḥsavanikābhiḥ
Dative प्रातःसवनिकायै prātaḥsavanikāyai
प्रातःसवनिकाभ्याम् prātaḥsavanikābhyām
प्रातःसवनिकाभ्यः prātaḥsavanikābhyaḥ
Ablative प्रातःसवनिकायाः prātaḥsavanikāyāḥ
प्रातःसवनिकाभ्याम् prātaḥsavanikābhyām
प्रातःसवनिकाभ्यः prātaḥsavanikābhyaḥ
Genitive प्रातःसवनिकायाः prātaḥsavanikāyāḥ
प्रातःसवनिकयोः prātaḥsavanikayoḥ
प्रातःसवनिकानाम् prātaḥsavanikānām
Locative प्रातःसवनिकायाम् prātaḥsavanikāyām
प्रातःसवनिकयोः prātaḥsavanikayoḥ
प्रातःसवनिकासु prātaḥsavanikāsu