Sanskrit tools

Sanskrit declension


Declension of प्रातःसवनिक prātaḥsavanika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसवनिकम् prātaḥsavanikam
प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकानि prātaḥsavanikāni
Vocative प्रातःसवनिक prātaḥsavanika
प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकानि prātaḥsavanikāni
Accusative प्रातःसवनिकम् prātaḥsavanikam
प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकानि prātaḥsavanikāni
Instrumental प्रातःसवनिकेन prātaḥsavanikena
प्रातःसवनिकाभ्याम् prātaḥsavanikābhyām
प्रातःसवनिकैः prātaḥsavanikaiḥ
Dative प्रातःसवनिकाय prātaḥsavanikāya
प्रातःसवनिकाभ्याम् prātaḥsavanikābhyām
प्रातःसवनिकेभ्यः prātaḥsavanikebhyaḥ
Ablative प्रातःसवनिकात् prātaḥsavanikāt
प्रातःसवनिकाभ्याम् prātaḥsavanikābhyām
प्रातःसवनिकेभ्यः prātaḥsavanikebhyaḥ
Genitive प्रातःसवनिकस्य prātaḥsavanikasya
प्रातःसवनिकयोः prātaḥsavanikayoḥ
प्रातःसवनिकानाम् prātaḥsavanikānām
Locative प्रातःसवनिके prātaḥsavanike
प्रातःसवनिकयोः prātaḥsavanikayoḥ
प्रातःसवनिकेषु prātaḥsavanikeṣu