| Singular | Dual | Plural |
Nominative |
प्रातःसवनिकम्
prātaḥsavanikam
|
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकानि
prātaḥsavanikāni
|
Vocative |
प्रातःसवनिक
prātaḥsavanika
|
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकानि
prātaḥsavanikāni
|
Accusative |
प्रातःसवनिकम्
prātaḥsavanikam
|
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकानि
prātaḥsavanikāni
|
Instrumental |
प्रातःसवनिकेन
prātaḥsavanikena
|
प्रातःसवनिकाभ्याम्
prātaḥsavanikābhyām
|
प्रातःसवनिकैः
prātaḥsavanikaiḥ
|
Dative |
प्रातःसवनिकाय
prātaḥsavanikāya
|
प्रातःसवनिकाभ्याम्
prātaḥsavanikābhyām
|
प्रातःसवनिकेभ्यः
prātaḥsavanikebhyaḥ
|
Ablative |
प्रातःसवनिकात्
prātaḥsavanikāt
|
प्रातःसवनिकाभ्याम्
prātaḥsavanikābhyām
|
प्रातःसवनिकेभ्यः
prātaḥsavanikebhyaḥ
|
Genitive |
प्रातःसवनिकस्य
prātaḥsavanikasya
|
प्रातःसवनिकयोः
prātaḥsavanikayoḥ
|
प्रातःसवनिकानाम्
prātaḥsavanikānām
|
Locative |
प्रातःसवनिके
prātaḥsavanike
|
प्रातःसवनिकयोः
prātaḥsavanikayoḥ
|
प्रातःसवनिकेषु
prātaḥsavanikeṣu
|