Sanskrit tools

Sanskrit declension


Declension of प्रातःसवनीय prātaḥsavanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसवनीयः prātaḥsavanīyaḥ
प्रातःसवनीयौ prātaḥsavanīyau
प्रातःसवनीयाः prātaḥsavanīyāḥ
Vocative प्रातःसवनीय prātaḥsavanīya
प्रातःसवनीयौ prātaḥsavanīyau
प्रातःसवनीयाः prātaḥsavanīyāḥ
Accusative प्रातःसवनीयम् prātaḥsavanīyam
प्रातःसवनीयौ prātaḥsavanīyau
प्रातःसवनीयान् prātaḥsavanīyān
Instrumental प्रातःसवनीयेन prātaḥsavanīyena
प्रातःसवनीयाभ्याम् prātaḥsavanīyābhyām
प्रातःसवनीयैः prātaḥsavanīyaiḥ
Dative प्रातःसवनीयाय prātaḥsavanīyāya
प्रातःसवनीयाभ्याम् prātaḥsavanīyābhyām
प्रातःसवनीयेभ्यः prātaḥsavanīyebhyaḥ
Ablative प्रातःसवनीयात् prātaḥsavanīyāt
प्रातःसवनीयाभ्याम् prātaḥsavanīyābhyām
प्रातःसवनीयेभ्यः prātaḥsavanīyebhyaḥ
Genitive प्रातःसवनीयस्य prātaḥsavanīyasya
प्रातःसवनीययोः prātaḥsavanīyayoḥ
प्रातःसवनीयानाम् prātaḥsavanīyānām
Locative प्रातःसवनीये prātaḥsavanīye
प्रातःसवनीययोः prātaḥsavanīyayoḥ
प्रातःसवनीयेषु prātaḥsavanīyeṣu