| Singular | Dual | Plural |
Nominative |
प्रातःसवनीयः
prātaḥsavanīyaḥ
|
प्रातःसवनीयौ
prātaḥsavanīyau
|
प्रातःसवनीयाः
prātaḥsavanīyāḥ
|
Vocative |
प्रातःसवनीय
prātaḥsavanīya
|
प्रातःसवनीयौ
prātaḥsavanīyau
|
प्रातःसवनीयाः
prātaḥsavanīyāḥ
|
Accusative |
प्रातःसवनीयम्
prātaḥsavanīyam
|
प्रातःसवनीयौ
prātaḥsavanīyau
|
प्रातःसवनीयान्
prātaḥsavanīyān
|
Instrumental |
प्रातःसवनीयेन
prātaḥsavanīyena
|
प्रातःसवनीयाभ्याम्
prātaḥsavanīyābhyām
|
प्रातःसवनीयैः
prātaḥsavanīyaiḥ
|
Dative |
प्रातःसवनीयाय
prātaḥsavanīyāya
|
प्रातःसवनीयाभ्याम्
prātaḥsavanīyābhyām
|
प्रातःसवनीयेभ्यः
prātaḥsavanīyebhyaḥ
|
Ablative |
प्रातःसवनीयात्
prātaḥsavanīyāt
|
प्रातःसवनीयाभ्याम्
prātaḥsavanīyābhyām
|
प्रातःसवनीयेभ्यः
prātaḥsavanīyebhyaḥ
|
Genitive |
प्रातःसवनीयस्य
prātaḥsavanīyasya
|
प्रातःसवनीययोः
prātaḥsavanīyayoḥ
|
प्रातःसवनीयानाम्
prātaḥsavanīyānām
|
Locative |
प्रातःसवनीये
prātaḥsavanīye
|
प्रातःसवनीययोः
prātaḥsavanīyayoḥ
|
प्रातःसवनीयेषु
prātaḥsavanīyeṣu
|