| Singular | Dual | Plural |
Nominative |
प्रातःसवनीया
prātaḥsavanīyā
|
प्रातःसवनीये
prātaḥsavanīye
|
प्रातःसवनीयाः
prātaḥsavanīyāḥ
|
Vocative |
प्रातःसवनीये
prātaḥsavanīye
|
प्रातःसवनीये
prātaḥsavanīye
|
प्रातःसवनीयाः
prātaḥsavanīyāḥ
|
Accusative |
प्रातःसवनीयाम्
prātaḥsavanīyām
|
प्रातःसवनीये
prātaḥsavanīye
|
प्रातःसवनीयाः
prātaḥsavanīyāḥ
|
Instrumental |
प्रातःसवनीयया
prātaḥsavanīyayā
|
प्रातःसवनीयाभ्याम्
prātaḥsavanīyābhyām
|
प्रातःसवनीयाभिः
prātaḥsavanīyābhiḥ
|
Dative |
प्रातःसवनीयायै
prātaḥsavanīyāyai
|
प्रातःसवनीयाभ्याम्
prātaḥsavanīyābhyām
|
प्रातःसवनीयाभ्यः
prātaḥsavanīyābhyaḥ
|
Ablative |
प्रातःसवनीयायाः
prātaḥsavanīyāyāḥ
|
प्रातःसवनीयाभ्याम्
prātaḥsavanīyābhyām
|
प्रातःसवनीयाभ्यः
prātaḥsavanīyābhyaḥ
|
Genitive |
प्रातःसवनीयायाः
prātaḥsavanīyāyāḥ
|
प्रातःसवनीययोः
prātaḥsavanīyayoḥ
|
प्रातःसवनीयानाम्
prātaḥsavanīyānām
|
Locative |
प्रातःसवनीयायाम्
prātaḥsavanīyāyām
|
प्रातःसवनीययोः
prātaḥsavanīyayoḥ
|
प्रातःसवनीयासु
prātaḥsavanīyāsu
|