| Singular | Dual | Plural |
Nominative |
प्रातःस्नानम्
prātaḥsnānam
|
प्रातःस्नाने
prātaḥsnāne
|
प्रातःस्नानानि
prātaḥsnānāni
|
Vocative |
प्रातःस्नान
prātaḥsnāna
|
प्रातःस्नाने
prātaḥsnāne
|
प्रातःस्नानानि
prātaḥsnānāni
|
Accusative |
प्रातःस्नानम्
prātaḥsnānam
|
प्रातःस्नाने
prātaḥsnāne
|
प्रातःस्नानानि
prātaḥsnānāni
|
Instrumental |
प्रातःस्नानेन
prātaḥsnānena
|
प्रातःस्नानाभ्याम्
prātaḥsnānābhyām
|
प्रातःस्नानैः
prātaḥsnānaiḥ
|
Dative |
प्रातःस्नानाय
prātaḥsnānāya
|
प्रातःस्नानाभ्याम्
prātaḥsnānābhyām
|
प्रातःस्नानेभ्यः
prātaḥsnānebhyaḥ
|
Ablative |
प्रातःस्नानात्
prātaḥsnānāt
|
प्रातःस्नानाभ्याम्
prātaḥsnānābhyām
|
प्रातःस्नानेभ्यः
prātaḥsnānebhyaḥ
|
Genitive |
प्रातःस्नानस्य
prātaḥsnānasya
|
प्रातःस्नानयोः
prātaḥsnānayoḥ
|
प्रातःस्नानानाम्
prātaḥsnānānām
|
Locative |
प्रातःस्नाने
prātaḥsnāne
|
प्रातःस्नानयोः
prātaḥsnānayoḥ
|
प्रातःस्नानेषु
prātaḥsnāneṣu
|