Sanskrit tools

Sanskrit declension


Declension of प्रातःस्नान prātaḥsnāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःस्नानम् prātaḥsnānam
प्रातःस्नाने prātaḥsnāne
प्रातःस्नानानि prātaḥsnānāni
Vocative प्रातःस्नान prātaḥsnāna
प्रातःस्नाने prātaḥsnāne
प्रातःस्नानानि prātaḥsnānāni
Accusative प्रातःस्नानम् prātaḥsnānam
प्रातःस्नाने prātaḥsnāne
प्रातःस्नानानि prātaḥsnānāni
Instrumental प्रातःस्नानेन prātaḥsnānena
प्रातःस्नानाभ्याम् prātaḥsnānābhyām
प्रातःस्नानैः prātaḥsnānaiḥ
Dative प्रातःस्नानाय prātaḥsnānāya
प्रातःस्नानाभ्याम् prātaḥsnānābhyām
प्रातःस्नानेभ्यः prātaḥsnānebhyaḥ
Ablative प्रातःस्नानात् prātaḥsnānāt
प्रातःस्नानाभ्याम् prātaḥsnānābhyām
प्रातःस्नानेभ्यः prātaḥsnānebhyaḥ
Genitive प्रातःस्नानस्य prātaḥsnānasya
प्रातःस्नानयोः prātaḥsnānayoḥ
प्रातःस्नानानाम् prātaḥsnānānām
Locative प्रातःस्नाने prātaḥsnāne
प्रातःस्नानयोः prātaḥsnānayoḥ
प्रातःस्नानेषु prātaḥsnāneṣu