Sanskrit tools

Sanskrit declension


Declension of प्रातःस्नायिन् prātaḥsnāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रातःस्नायि prātaḥsnāyi
प्रातःस्नायिनी prātaḥsnāyinī
प्रातःस्नायीनि prātaḥsnāyīni
Vocative प्रातःस्नायि prātaḥsnāyi
प्रातःस्नायिन् prātaḥsnāyin
प्रातःस्नायिनी prātaḥsnāyinī
प्रातःस्नायीनि prātaḥsnāyīni
Accusative प्रातःस्नायि prātaḥsnāyi
प्रातःस्नायिनी prātaḥsnāyinī
प्रातःस्नायीनि prātaḥsnāyīni
Instrumental प्रातःस्नायिना prātaḥsnāyinā
प्रातःस्नायिभ्याम् prātaḥsnāyibhyām
प्रातःस्नायिभिः prātaḥsnāyibhiḥ
Dative प्रातःस्नायिने prātaḥsnāyine
प्रातःस्नायिभ्याम् prātaḥsnāyibhyām
प्रातःस्नायिभ्यः prātaḥsnāyibhyaḥ
Ablative प्रातःस्नायिनः prātaḥsnāyinaḥ
प्रातःस्नायिभ्याम् prātaḥsnāyibhyām
प्रातःस्नायिभ्यः prātaḥsnāyibhyaḥ
Genitive प्रातःस्नायिनः prātaḥsnāyinaḥ
प्रातःस्नायिनोः prātaḥsnāyinoḥ
प्रातःस्नायिनाम् prātaḥsnāyinām
Locative प्रातःस्नायिनि prātaḥsnāyini
प्रातःस्नायिनोः prātaḥsnāyinoḥ
प्रातःस्नायिषु prātaḥsnāyiṣu