Singular | Dual | Plural | |
Nominative |
प्रातःस्नायि
prātaḥsnāyi |
प्रातःस्नायिनी
prātaḥsnāyinī |
प्रातःस्नायीनि
prātaḥsnāyīni |
Vocative |
प्रातःस्नायि
prātaḥsnāyi प्रातःस्नायिन् prātaḥsnāyin |
प्रातःस्नायिनी
prātaḥsnāyinī |
प्रातःस्नायीनि
prātaḥsnāyīni |
Accusative |
प्रातःस्नायि
prātaḥsnāyi |
प्रातःस्नायिनी
prātaḥsnāyinī |
प्रातःस्नायीनि
prātaḥsnāyīni |
Instrumental |
प्रातःस्नायिना
prātaḥsnāyinā |
प्रातःस्नायिभ्याम्
prātaḥsnāyibhyām |
प्रातःस्नायिभिः
prātaḥsnāyibhiḥ |
Dative |
प्रातःस्नायिने
prātaḥsnāyine |
प्रातःस्नायिभ्याम्
prātaḥsnāyibhyām |
प्रातःस्नायिभ्यः
prātaḥsnāyibhyaḥ |
Ablative |
प्रातःस्नायिनः
prātaḥsnāyinaḥ |
प्रातःस्नायिभ्याम्
prātaḥsnāyibhyām |
प्रातःस्नायिभ्यः
prātaḥsnāyibhyaḥ |
Genitive |
प्रातःस्नायिनः
prātaḥsnāyinaḥ |
प्रातःस्नायिनोः
prātaḥsnāyinoḥ |
प्रातःस्नायिनाम्
prātaḥsnāyinām |
Locative |
प्रातःस्नायिनि
prātaḥsnāyini |
प्रातःस्नायिनोः
prātaḥsnāyinoḥ |
प्रातःस्नायिषु
prātaḥsnāyiṣu |