| Singular | Dual | Plural |
Nominative |
अप्रीतिकरा
aprītikarā
|
अप्रीतिकरे
aprītikare
|
अप्रीतिकराः
aprītikarāḥ
|
Vocative |
अप्रीतिकरे
aprītikare
|
अप्रीतिकरे
aprītikare
|
अप्रीतिकराः
aprītikarāḥ
|
Accusative |
अप्रीतिकराम्
aprītikarām
|
अप्रीतिकरे
aprītikare
|
अप्रीतिकराः
aprītikarāḥ
|
Instrumental |
अप्रीतिकरया
aprītikarayā
|
अप्रीतिकराभ्याम्
aprītikarābhyām
|
अप्रीतिकराभिः
aprītikarābhiḥ
|
Dative |
अप्रीतिकरायै
aprītikarāyai
|
अप्रीतिकराभ्याम्
aprītikarābhyām
|
अप्रीतिकराभ्यः
aprītikarābhyaḥ
|
Ablative |
अप्रीतिकरायाः
aprītikarāyāḥ
|
अप्रीतिकराभ्याम्
aprītikarābhyām
|
अप्रीतिकराभ्यः
aprītikarābhyaḥ
|
Genitive |
अप्रीतिकरायाः
aprītikarāyāḥ
|
अप्रीतिकरयोः
aprītikarayoḥ
|
अप्रीतिकराणाम्
aprītikarāṇām
|
Locative |
अप्रीतिकरायाम्
aprītikarāyām
|
अप्रीतिकरयोः
aprītikarayoḥ
|
अप्रीतिकरासु
aprītikarāsu
|