Singular | Dual | Plural | |
Nominative |
प्रातश्चन्द्रद्युतिः
prātaścandradyutiḥ |
प्रातश्चन्द्रद्युती
prātaścandradyutī |
प्रातश्चन्द्रद्युतयः
prātaścandradyutayaḥ |
Vocative |
प्रातश्चन्द्रद्युते
prātaścandradyute |
प्रातश्चन्द्रद्युती
prātaścandradyutī |
प्रातश्चन्द्रद्युतयः
prātaścandradyutayaḥ |
Accusative |
प्रातश्चन्द्रद्युतिम्
prātaścandradyutim |
प्रातश्चन्द्रद्युती
prātaścandradyutī |
प्रातश्चन्द्रद्युतीः
prātaścandradyutīḥ |
Instrumental |
प्रातश्चन्द्रद्युत्या
prātaścandradyutyā |
प्रातश्चन्द्रद्युतिभ्याम्
prātaścandradyutibhyām |
प्रातश्चन्द्रद्युतिभिः
prātaścandradyutibhiḥ |
Dative |
प्रातश्चन्द्रद्युतये
prātaścandradyutaye प्रातश्चन्द्रद्युत्यै prātaścandradyutyai |
प्रातश्चन्द्रद्युतिभ्याम्
prātaścandradyutibhyām |
प्रातश्चन्द्रद्युतिभ्यः
prātaścandradyutibhyaḥ |
Ablative |
प्रातश्चन्द्रद्युतेः
prātaścandradyuteḥ प्रातश्चन्द्रद्युत्याः prātaścandradyutyāḥ |
प्रातश्चन्द्रद्युतिभ्याम्
prātaścandradyutibhyām |
प्रातश्चन्द्रद्युतिभ्यः
prātaścandradyutibhyaḥ |
Genitive |
प्रातश्चन्द्रद्युतेः
prātaścandradyuteḥ प्रातश्चन्द्रद्युत्याः prātaścandradyutyāḥ |
प्रातश्चन्द्रद्युत्योः
prātaścandradyutyoḥ |
प्रातश्चन्द्रद्युतीनाम्
prātaścandradyutīnām |
Locative |
प्रातश्चन्द्रद्युतौ
prātaścandradyutau प्रातश्चन्द्रद्युत्याम् prātaścandradyutyām |
प्रातश्चन्द्रद्युत्योः
prātaścandradyutyoḥ |
प्रातश्चन्द्रद्युतिषु
prātaścandradyutiṣu |