Sanskrit tools

Sanskrit declension


Declension of प्रातश्चन्द्रद्युति prātaścandradyuti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातश्चन्द्रद्युति prātaścandradyuti
प्रातश्चन्द्रद्युतिनी prātaścandradyutinī
प्रातश्चन्द्रद्युतीनि prātaścandradyutīni
Vocative प्रातश्चन्द्रद्युते prātaścandradyute
प्रातश्चन्द्रद्युति prātaścandradyuti
प्रातश्चन्द्रद्युतिनी prātaścandradyutinī
प्रातश्चन्द्रद्युतीनि prātaścandradyutīni
Accusative प्रातश्चन्द्रद्युति prātaścandradyuti
प्रातश्चन्द्रद्युतिनी prātaścandradyutinī
प्रातश्चन्द्रद्युतीनि prātaścandradyutīni
Instrumental प्रातश्चन्द्रद्युतिना prātaścandradyutinā
प्रातश्चन्द्रद्युतिभ्याम् prātaścandradyutibhyām
प्रातश्चन्द्रद्युतिभिः prātaścandradyutibhiḥ
Dative प्रातश्चन्द्रद्युतिने prātaścandradyutine
प्रातश्चन्द्रद्युतिभ्याम् prātaścandradyutibhyām
प्रातश्चन्द्रद्युतिभ्यः prātaścandradyutibhyaḥ
Ablative प्रातश्चन्द्रद्युतिनः prātaścandradyutinaḥ
प्रातश्चन्द्रद्युतिभ्याम् prātaścandradyutibhyām
प्रातश्चन्द्रद्युतिभ्यः prātaścandradyutibhyaḥ
Genitive प्रातश्चन्द्रद्युतिनः prātaścandradyutinaḥ
प्रातश्चन्द्रद्युतिनोः prātaścandradyutinoḥ
प्रातश्चन्द्रद्युतीनाम् prātaścandradyutīnām
Locative प्रातश्चन्द्रद्युतिनि prātaścandradyutini
प्रातश्चन्द्रद्युतिनोः prātaścandradyutinoḥ
प्रातश्चन्द्रद्युतिषु prātaścandradyutiṣu