| Singular | Dual | Plural |
Nominative |
प्रातस्तनम्
prātastanam
|
प्रातस्तने
prātastane
|
प्रातस्तनानि
prātastanāni
|
Vocative |
प्रातस्तन
prātastana
|
प्रातस्तने
prātastane
|
प्रातस्तनानि
prātastanāni
|
Accusative |
प्रातस्तनम्
prātastanam
|
प्रातस्तने
prātastane
|
प्रातस्तनानि
prātastanāni
|
Instrumental |
प्रातस्तनेन
prātastanena
|
प्रातस्तनाभ्याम्
prātastanābhyām
|
प्रातस्तनैः
prātastanaiḥ
|
Dative |
प्रातस्तनाय
prātastanāya
|
प्रातस्तनाभ्याम्
prātastanābhyām
|
प्रातस्तनेभ्यः
prātastanebhyaḥ
|
Ablative |
प्रातस्तनात्
prātastanāt
|
प्रातस्तनाभ्याम्
prātastanābhyām
|
प्रातस्तनेभ्यः
prātastanebhyaḥ
|
Genitive |
प्रातस्तनस्य
prātastanasya
|
प्रातस्तनयोः
prātastanayoḥ
|
प्रातस्तनानाम्
prātastanānām
|
Locative |
प्रातस्तने
prātastane
|
प्रातस्तनयोः
prātastanayoḥ
|
प्रातस्तनेषु
prātastaneṣu
|