| Singular | Dual | Plural |
Nominative |
प्रातस्त्यः
prātastyaḥ
|
प्रातस्त्यौ
prātastyau
|
प्रातस्त्याः
prātastyāḥ
|
Vocative |
प्रातस्त्य
prātastya
|
प्रातस्त्यौ
prātastyau
|
प्रातस्त्याः
prātastyāḥ
|
Accusative |
प्रातस्त्यम्
prātastyam
|
प्रातस्त्यौ
prātastyau
|
प्रातस्त्यान्
prātastyān
|
Instrumental |
प्रातस्त्येन
prātastyena
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्यैः
prātastyaiḥ
|
Dative |
प्रातस्त्याय
prātastyāya
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्येभ्यः
prātastyebhyaḥ
|
Ablative |
प्रातस्त्यात्
prātastyāt
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्येभ्यः
prātastyebhyaḥ
|
Genitive |
प्रातस्त्यस्य
prātastyasya
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्यानाम्
prātastyānām
|
Locative |
प्रातस्त्ये
prātastye
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्येषु
prātastyeṣu
|