| Singular | Dual | Plural |
Nominative |
प्रतरीया
pratarīyā
|
प्रतरीये
pratarīye
|
प्रतरीयाः
pratarīyāḥ
|
Vocative |
प्रतरीये
pratarīye
|
प्रतरीये
pratarīye
|
प्रतरीयाः
pratarīyāḥ
|
Accusative |
प्रतरीयाम्
pratarīyām
|
प्रतरीये
pratarīye
|
प्रतरीयाः
pratarīyāḥ
|
Instrumental |
प्रतरीयया
pratarīyayā
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयाभिः
pratarīyābhiḥ
|
Dative |
प्रतरीयायै
pratarīyāyai
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयाभ्यः
pratarīyābhyaḥ
|
Ablative |
प्रतरीयायाः
pratarīyāyāḥ
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयाभ्यः
pratarīyābhyaḥ
|
Genitive |
प्रतरीयायाः
pratarīyāyāḥ
|
प्रतरीययोः
pratarīyayoḥ
|
प्रतरीयाणाम्
pratarīyāṇām
|
Locative |
प्रतरीयायाम्
pratarīyāyām
|
प्रतरीययोः
pratarīyayoḥ
|
प्रतरीयासु
pratarīyāsu
|