| Singular | Dual | Plural |
Nominative |
प्रतरीयम्
pratarīyam
|
प्रतरीये
pratarīye
|
प्रतरीयाणि
pratarīyāṇi
|
Vocative |
प्रतरीय
pratarīya
|
प्रतरीये
pratarīye
|
प्रतरीयाणि
pratarīyāṇi
|
Accusative |
प्रतरीयम्
pratarīyam
|
प्रतरीये
pratarīye
|
प्रतरीयाणि
pratarīyāṇi
|
Instrumental |
प्रतरीयेण
pratarīyeṇa
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयैः
pratarīyaiḥ
|
Dative |
प्रतरीयाय
pratarīyāya
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयेभ्यः
pratarīyebhyaḥ
|
Ablative |
प्रतरीयात्
pratarīyāt
|
प्रतरीयाभ्याम्
pratarīyābhyām
|
प्रतरीयेभ्यः
pratarīyebhyaḥ
|
Genitive |
प्रतरीयस्य
pratarīyasya
|
प्रतरीययोः
pratarīyayoḥ
|
प्रतरीयाणाम्
pratarīyāṇām
|
Locative |
प्रतरीये
pratarīye
|
प्रतरीययोः
pratarīyayoḥ
|
प्रतरीयेषु
pratarīyeṣu
|