Sanskrit tools

Sanskrit declension


Declension of प्रातिकण्ठिक prātikaṇṭhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिकण्ठिकः prātikaṇṭhikaḥ
प्रातिकण्ठिकौ prātikaṇṭhikau
प्रातिकण्ठिकाः prātikaṇṭhikāḥ
Vocative प्रातिकण्ठिक prātikaṇṭhika
प्रातिकण्ठिकौ prātikaṇṭhikau
प्रातिकण्ठिकाः prātikaṇṭhikāḥ
Accusative प्रातिकण्ठिकम् prātikaṇṭhikam
प्रातिकण्ठिकौ prātikaṇṭhikau
प्रातिकण्ठिकान् prātikaṇṭhikān
Instrumental प्रातिकण्ठिकेन prātikaṇṭhikena
प्रातिकण्ठिकाभ्याम् prātikaṇṭhikābhyām
प्रातिकण्ठिकैः prātikaṇṭhikaiḥ
Dative प्रातिकण्ठिकाय prātikaṇṭhikāya
प्रातिकण्ठिकाभ्याम् prātikaṇṭhikābhyām
प्रातिकण्ठिकेभ्यः prātikaṇṭhikebhyaḥ
Ablative प्रातिकण्ठिकात् prātikaṇṭhikāt
प्रातिकण्ठिकाभ्याम् prātikaṇṭhikābhyām
प्रातिकण्ठिकेभ्यः prātikaṇṭhikebhyaḥ
Genitive प्रातिकण्ठिकस्य prātikaṇṭhikasya
प्रातिकण्ठिकयोः prātikaṇṭhikayoḥ
प्रातिकण्ठिकानाम् prātikaṇṭhikānām
Locative प्रातिकण्ठिके prātikaṇṭhike
प्रातिकण्ठिकयोः prātikaṇṭhikayoḥ
प्रातिकण्ठिकेषु prātikaṇṭhikeṣu