| Singular | Dual | Plural |
Nominative |
अग्निविधाः
agnividhāḥ
|
अग्निविधौ
agnividhau
|
अग्निविधाः
agnividhāḥ
|
Vocative |
अग्निविधाः
agnividhāḥ
|
अग्निविधौ
agnividhau
|
अग्निविधाः
agnividhāḥ
|
Accusative |
अग्निविधाम्
agnividhām
|
अग्निविधौ
agnividhau
|
अग्निविधः
agnividhaḥ
|
Instrumental |
अग्निविधा
agnividhā
|
अग्निविधाभ्याम्
agnividhābhyām
|
अग्निविधाभिः
agnividhābhiḥ
|
Dative |
अग्निविधे
agnividhe
|
अग्निविधाभ्याम्
agnividhābhyām
|
अग्निविधाभ्यः
agnividhābhyaḥ
|
Ablative |
अग्निविधः
agnividhaḥ
|
अग्निविधाभ्याम्
agnividhābhyām
|
अग्निविधाभ्यः
agnividhābhyaḥ
|
Genitive |
अग्निविधः
agnividhaḥ
|
अग्निविधोः
agnividhoḥ
|
अग्निविधाम्
agnividhām
|
Locative |
अग्निविधि
agnividhi
|
अग्निविधोः
agnividhoḥ
|
अग्निविधासु
agnividhāsu
|