Sanskrit tools

Sanskrit declension


Declension of प्रातिकूलिक prātikūlika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिकूलिकः prātikūlikaḥ
प्रातिकूलिकौ prātikūlikau
प्रातिकूलिकाः prātikūlikāḥ
Vocative प्रातिकूलिक prātikūlika
प्रातिकूलिकौ prātikūlikau
प्रातिकूलिकाः prātikūlikāḥ
Accusative प्रातिकूलिकम् prātikūlikam
प्रातिकूलिकौ prātikūlikau
प्रातिकूलिकान् prātikūlikān
Instrumental प्रातिकूलिकेन prātikūlikena
प्रातिकूलिकाभ्याम् prātikūlikābhyām
प्रातिकूलिकैः prātikūlikaiḥ
Dative प्रातिकूलिकाय prātikūlikāya
प्रातिकूलिकाभ्याम् prātikūlikābhyām
प्रातिकूलिकेभ्यः prātikūlikebhyaḥ
Ablative प्रातिकूलिकात् prātikūlikāt
प्रातिकूलिकाभ्याम् prātikūlikābhyām
प्रातिकूलिकेभ्यः prātikūlikebhyaḥ
Genitive प्रातिकूलिकस्य prātikūlikasya
प्रातिकूलिकयोः prātikūlikayoḥ
प्रातिकूलिकानाम् prātikūlikānām
Locative प्रातिकूलिके prātikūlike
प्रातिकूलिकयोः prātikūlikayoḥ
प्रातिकूलिकेषु prātikūlikeṣu