Sanskrit tools

Sanskrit declension


Declension of प्रातिकूलिकता prātikūlikatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिकूलिकता prātikūlikatā
प्रातिकूलिकते prātikūlikate
प्रातिकूलिकताः prātikūlikatāḥ
Vocative प्रातिकूलिकते prātikūlikate
प्रातिकूलिकते prātikūlikate
प्रातिकूलिकताः prātikūlikatāḥ
Accusative प्रातिकूलिकताम् prātikūlikatām
प्रातिकूलिकते prātikūlikate
प्रातिकूलिकताः prātikūlikatāḥ
Instrumental प्रातिकूलिकतया prātikūlikatayā
प्रातिकूलिकताभ्याम् prātikūlikatābhyām
प्रातिकूलिकताभिः prātikūlikatābhiḥ
Dative प्रातिकूलिकतायै prātikūlikatāyai
प्रातिकूलिकताभ्याम् prātikūlikatābhyām
प्रातिकूलिकताभ्यः prātikūlikatābhyaḥ
Ablative प्रातिकूलिकतायाः prātikūlikatāyāḥ
प्रातिकूलिकताभ्याम् prātikūlikatābhyām
प्रातिकूलिकताभ्यः prātikūlikatābhyaḥ
Genitive प्रातिकूलिकतायाः prātikūlikatāyāḥ
प्रातिकूलिकतयोः prātikūlikatayoḥ
प्रातिकूलिकतानाम् prātikūlikatānām
Locative प्रातिकूलिकतायाम् prātikūlikatāyām
प्रातिकूलिकतयोः prātikūlikatayoḥ
प्रातिकूलिकतासु prātikūlikatāsu