Sanskrit tools

Sanskrit declension


Declension of प्रातिकूल्य prātikūlya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिकूल्यम् prātikūlyam
प्रातिकूल्ये prātikūlye
प्रातिकूल्यानि prātikūlyāni
Vocative प्रातिकूल्य prātikūlya
प्रातिकूल्ये prātikūlye
प्रातिकूल्यानि prātikūlyāni
Accusative प्रातिकूल्यम् prātikūlyam
प्रातिकूल्ये prātikūlye
प्रातिकूल्यानि prātikūlyāni
Instrumental प्रातिकूल्येन prātikūlyena
प्रातिकूल्याभ्याम् prātikūlyābhyām
प्रातिकूल्यैः prātikūlyaiḥ
Dative प्रातिकूल्याय prātikūlyāya
प्रातिकूल्याभ्याम् prātikūlyābhyām
प्रातिकूल्येभ्यः prātikūlyebhyaḥ
Ablative प्रातिकूल्यात् prātikūlyāt
प्रातिकूल्याभ्याम् prātikūlyābhyām
प्रातिकूल्येभ्यः prātikūlyebhyaḥ
Genitive प्रातिकूल्यस्य prātikūlyasya
प्रातिकूल्ययोः prātikūlyayoḥ
प्रातिकूल्यानाम् prātikūlyānām
Locative प्रातिकूल्ये prātikūlye
प्रातिकूल्ययोः prātikūlyayoḥ
प्रातिकूल्येषु prātikūlyeṣu