Sanskrit tools

Sanskrit declension


Declension of प्रातिक्षेपिक prātikṣepika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिक्षेपिकम् prātikṣepikam
प्रातिक्षेपिके prātikṣepike
प्रातिक्षेपिकाणि prātikṣepikāṇi
Vocative प्रातिक्षेपिक prātikṣepika
प्रातिक्षेपिके prātikṣepike
प्रातिक्षेपिकाणि prātikṣepikāṇi
Accusative प्रातिक्षेपिकम् prātikṣepikam
प्रातिक्षेपिके prātikṣepike
प्रातिक्षेपिकाणि prātikṣepikāṇi
Instrumental प्रातिक्षेपिकेण prātikṣepikeṇa
प्रातिक्षेपिकाभ्याम् prātikṣepikābhyām
प्रातिक्षेपिकैः prātikṣepikaiḥ
Dative प्रातिक्षेपिकाय prātikṣepikāya
प्रातिक्षेपिकाभ्याम् prātikṣepikābhyām
प्रातिक्षेपिकेभ्यः prātikṣepikebhyaḥ
Ablative प्रातिक्षेपिकात् prātikṣepikāt
प्रातिक्षेपिकाभ्याम् prātikṣepikābhyām
प्रातिक्षेपिकेभ्यः prātikṣepikebhyaḥ
Genitive प्रातिक्षेपिकस्य prātikṣepikasya
प्रातिक्षेपिकयोः prātikṣepikayoḥ
प्रातिक्षेपिकाणाम् prātikṣepikāṇām
Locative प्रातिक्षेपिके prātikṣepike
प्रातिक्षेपिकयोः prātikṣepikayoḥ
प्रातिक्षेपिकेषु prātikṣepikeṣu