| Singular | Dual | Plural |
Nominative |
प्रातिजनीनः
prātijanīnaḥ
|
प्रातिजनीनौ
prātijanīnau
|
प्रातिजनीनाः
prātijanīnāḥ
|
Vocative |
प्रातिजनीन
prātijanīna
|
प्रातिजनीनौ
prātijanīnau
|
प्रातिजनीनाः
prātijanīnāḥ
|
Accusative |
प्रातिजनीनम्
prātijanīnam
|
प्रातिजनीनौ
prātijanīnau
|
प्रातिजनीनान्
prātijanīnān
|
Instrumental |
प्रातिजनीनेन
prātijanīnena
|
प्रातिजनीनाभ्याम्
prātijanīnābhyām
|
प्रातिजनीनैः
prātijanīnaiḥ
|
Dative |
प्रातिजनीनाय
prātijanīnāya
|
प्रातिजनीनाभ्याम्
prātijanīnābhyām
|
प्रातिजनीनेभ्यः
prātijanīnebhyaḥ
|
Ablative |
प्रातिजनीनात्
prātijanīnāt
|
प्रातिजनीनाभ्याम्
prātijanīnābhyām
|
प्रातिजनीनेभ्यः
prātijanīnebhyaḥ
|
Genitive |
प्रातिजनीनस्य
prātijanīnasya
|
प्रातिजनीनयोः
prātijanīnayoḥ
|
प्रातिजनीनानाम्
prātijanīnānām
|
Locative |
प्रातिजनीने
prātijanīne
|
प्रातिजनीनयोः
prātijanīnayoḥ
|
प्रातिजनीनेषु
prātijanīneṣu
|