| Singular | Dual | Plural |
Nominative |
अप्रीत्यात्मिका
aprītyātmikā
|
अप्रीत्यात्मिके
aprītyātmike
|
अप्रीत्यात्मिकाः
aprītyātmikāḥ
|
Vocative |
अप्रीत्यात्मिके
aprītyātmike
|
अप्रीत्यात्मिके
aprītyātmike
|
अप्रीत्यात्मिकाः
aprītyātmikāḥ
|
Accusative |
अप्रीत्यात्मिकाम्
aprītyātmikām
|
अप्रीत्यात्मिके
aprītyātmike
|
अप्रीत्यात्मिकाः
aprītyātmikāḥ
|
Instrumental |
अप्रीत्यात्मिकया
aprītyātmikayā
|
अप्रीत्यात्मिकाभ्याम्
aprītyātmikābhyām
|
अप्रीत्यात्मिकाभिः
aprītyātmikābhiḥ
|
Dative |
अप्रीत्यात्मिकायै
aprītyātmikāyai
|
अप्रीत्यात्मिकाभ्याम्
aprītyātmikābhyām
|
अप्रीत्यात्मिकाभ्यः
aprītyātmikābhyaḥ
|
Ablative |
अप्रीत्यात्मिकायाः
aprītyātmikāyāḥ
|
अप्रीत्यात्मिकाभ्याम्
aprītyātmikābhyām
|
अप्रीत्यात्मिकाभ्यः
aprītyātmikābhyaḥ
|
Genitive |
अप्रीत्यात्मिकायाः
aprītyātmikāyāḥ
|
अप्रीत्यात्मिकयोः
aprītyātmikayoḥ
|
अप्रीत्यात्मिकानाम्
aprītyātmikānām
|
Locative |
अप्रीत्यात्मिकायाम्
aprītyātmikāyām
|
अप्रीत्यात्मिकयोः
aprītyātmikayoḥ
|
अप्रीत्यात्मिकासु
aprītyātmikāsu
|