Sanskrit tools

Sanskrit declension


Declension of अप्रीत्यात्मिका aprītyātmikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रीत्यात्मिका aprītyātmikā
अप्रीत्यात्मिके aprītyātmike
अप्रीत्यात्मिकाः aprītyātmikāḥ
Vocative अप्रीत्यात्मिके aprītyātmike
अप्रीत्यात्मिके aprītyātmike
अप्रीत्यात्मिकाः aprītyātmikāḥ
Accusative अप्रीत्यात्मिकाम् aprītyātmikām
अप्रीत्यात्मिके aprītyātmike
अप्रीत्यात्मिकाः aprītyātmikāḥ
Instrumental अप्रीत्यात्मिकया aprītyātmikayā
अप्रीत्यात्मिकाभ्याम् aprītyātmikābhyām
अप्रीत्यात्मिकाभिः aprītyātmikābhiḥ
Dative अप्रीत्यात्मिकायै aprītyātmikāyai
अप्रीत्यात्मिकाभ्याम् aprītyātmikābhyām
अप्रीत्यात्मिकाभ्यः aprītyātmikābhyaḥ
Ablative अप्रीत्यात्मिकायाः aprītyātmikāyāḥ
अप्रीत्यात्मिकाभ्याम् aprītyātmikābhyām
अप्रीत्यात्मिकाभ्यः aprītyātmikābhyaḥ
Genitive अप्रीत्यात्मिकायाः aprītyātmikāyāḥ
अप्रीत्यात्मिकयोः aprītyātmikayoḥ
अप्रीत्यात्मिकानाम् aprītyātmikānām
Locative अप्रीत्यात्मिकायाम् aprītyātmikāyām
अप्रीत्यात्मिकयोः aprītyātmikayoḥ
अप्रीत्यात्मिकासु aprītyātmikāsu