Sanskrit tools

Sanskrit declension


Declension of प्रातिदैवसिक prātidaivasika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिदैवसिकम् prātidaivasikam
प्रातिदैवसिके prātidaivasike
प्रातिदैवसिकानि prātidaivasikāni
Vocative प्रातिदैवसिक prātidaivasika
प्रातिदैवसिके prātidaivasike
प्रातिदैवसिकानि prātidaivasikāni
Accusative प्रातिदैवसिकम् prātidaivasikam
प्रातिदैवसिके prātidaivasike
प्रातिदैवसिकानि prātidaivasikāni
Instrumental प्रातिदैवसिकेन prātidaivasikena
प्रातिदैवसिकाभ्याम् prātidaivasikābhyām
प्रातिदैवसिकैः prātidaivasikaiḥ
Dative प्रातिदैवसिकाय prātidaivasikāya
प्रातिदैवसिकाभ्याम् prātidaivasikābhyām
प्रातिदैवसिकेभ्यः prātidaivasikebhyaḥ
Ablative प्रातिदैवसिकात् prātidaivasikāt
प्रातिदैवसिकाभ्याम् prātidaivasikābhyām
प्रातिदैवसिकेभ्यः prātidaivasikebhyaḥ
Genitive प्रातिदैवसिकस्य prātidaivasikasya
प्रातिदैवसिकयोः prātidaivasikayoḥ
प्रातिदैवसिकानाम् prātidaivasikānām
Locative प्रातिदैवसिके prātidaivasike
प्रातिदैवसिकयोः prātidaivasikayoḥ
प्रातिदैवसिकेषु prātidaivasikeṣu