Sanskrit tools

Sanskrit declension


Declension of अप्रीत्यात्मक aprītyātmaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रीत्यात्मकम् aprītyātmakam
अप्रीत्यात्मके aprītyātmake
अप्रीत्यात्मकानि aprītyātmakāni
Vocative अप्रीत्यात्मक aprītyātmaka
अप्रीत्यात्मके aprītyātmake
अप्रीत्यात्मकानि aprītyātmakāni
Accusative अप्रीत्यात्मकम् aprītyātmakam
अप्रीत्यात्मके aprītyātmake
अप्रीत्यात्मकानि aprītyātmakāni
Instrumental अप्रीत्यात्मकेन aprītyātmakena
अप्रीत्यात्मकाभ्याम् aprītyātmakābhyām
अप्रीत्यात्मकैः aprītyātmakaiḥ
Dative अप्रीत्यात्मकाय aprītyātmakāya
अप्रीत्यात्मकाभ्याम् aprītyātmakābhyām
अप्रीत्यात्मकेभ्यः aprītyātmakebhyaḥ
Ablative अप्रीत्यात्मकात् aprītyātmakāt
अप्रीत्यात्मकाभ्याम् aprītyātmakābhyām
अप्रीत्यात्मकेभ्यः aprītyātmakebhyaḥ
Genitive अप्रीत्यात्मकस्य aprītyātmakasya
अप्रीत्यात्मकयोः aprītyātmakayoḥ
अप्रीत्यात्मकानाम् aprītyātmakānām
Locative अप्रीत्यात्मके aprītyātmake
अप्रीत्यात्मकयोः aprītyātmakayoḥ
अप्रीत्यात्मकेषु aprītyātmakeṣu