Sanskrit tools

Sanskrit declension


Declension of प्रातिपक्ष्य prātipakṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपक्ष्यम् prātipakṣyam
प्रातिपक्ष्ये prātipakṣye
प्रातिपक्ष्याणि prātipakṣyāṇi
Vocative प्रातिपक्ष्य prātipakṣya
प्रातिपक्ष्ये prātipakṣye
प्रातिपक्ष्याणि prātipakṣyāṇi
Accusative प्रातिपक्ष्यम् prātipakṣyam
प्रातिपक्ष्ये prātipakṣye
प्रातिपक्ष्याणि prātipakṣyāṇi
Instrumental प्रातिपक्ष्येण prātipakṣyeṇa
प्रातिपक्ष्याभ्याम् prātipakṣyābhyām
प्रातिपक्ष्यैः prātipakṣyaiḥ
Dative प्रातिपक्ष्याय prātipakṣyāya
प्रातिपक्ष्याभ्याम् prātipakṣyābhyām
प्रातिपक्ष्येभ्यः prātipakṣyebhyaḥ
Ablative प्रातिपक्ष्यात् prātipakṣyāt
प्रातिपक्ष्याभ्याम् prātipakṣyābhyām
प्रातिपक्ष्येभ्यः prātipakṣyebhyaḥ
Genitive प्रातिपक्ष्यस्य prātipakṣyasya
प्रातिपक्ष्ययोः prātipakṣyayoḥ
प्रातिपक्ष्याणाम् prātipakṣyāṇām
Locative प्रातिपक्ष्ये prātipakṣye
प्रातिपक्ष्ययोः prātipakṣyayoḥ
प्रातिपक्ष्येषु prātipakṣyeṣu