| Singular | Dual | Plural |
Nominative |
प्रातिपक्ष्यम्
prātipakṣyam
|
प्रातिपक्ष्ये
prātipakṣye
|
प्रातिपक्ष्याणि
prātipakṣyāṇi
|
Vocative |
प्रातिपक्ष्य
prātipakṣya
|
प्रातिपक्ष्ये
prātipakṣye
|
प्रातिपक्ष्याणि
prātipakṣyāṇi
|
Accusative |
प्रातिपक्ष्यम्
prātipakṣyam
|
प्रातिपक्ष्ये
prātipakṣye
|
प्रातिपक्ष्याणि
prātipakṣyāṇi
|
Instrumental |
प्रातिपक्ष्येण
prātipakṣyeṇa
|
प्रातिपक्ष्याभ्याम्
prātipakṣyābhyām
|
प्रातिपक्ष्यैः
prātipakṣyaiḥ
|
Dative |
प्रातिपक्ष्याय
prātipakṣyāya
|
प्रातिपक्ष्याभ्याम्
prātipakṣyābhyām
|
प्रातिपक्ष्येभ्यः
prātipakṣyebhyaḥ
|
Ablative |
प्रातिपक्ष्यात्
prātipakṣyāt
|
प्रातिपक्ष्याभ्याम्
prātipakṣyābhyām
|
प्रातिपक्ष्येभ्यः
prātipakṣyebhyaḥ
|
Genitive |
प्रातिपक्ष्यस्य
prātipakṣyasya
|
प्रातिपक्ष्ययोः
prātipakṣyayoḥ
|
प्रातिपक्ष्याणाम्
prātipakṣyāṇām
|
Locative |
प्रातिपक्ष्ये
prātipakṣye
|
प्रातिपक्ष्ययोः
prātipakṣyayoḥ
|
प्रातिपक्ष्येषु
prātipakṣyeṣu
|