Sanskrit tools

Sanskrit declension


Declension of प्रातिपथिक prātipathika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपथिकः prātipathikaḥ
प्रातिपथिकौ prātipathikau
प्रातिपथिकाः prātipathikāḥ
Vocative प्रातिपथिक prātipathika
प्रातिपथिकौ prātipathikau
प्रातिपथिकाः prātipathikāḥ
Accusative प्रातिपथिकम् prātipathikam
प्रातिपथिकौ prātipathikau
प्रातिपथिकान् prātipathikān
Instrumental प्रातिपथिकेन prātipathikena
प्रातिपथिकाभ्याम् prātipathikābhyām
प्रातिपथिकैः prātipathikaiḥ
Dative प्रातिपथिकाय prātipathikāya
प्रातिपथिकाभ्याम् prātipathikābhyām
प्रातिपथिकेभ्यः prātipathikebhyaḥ
Ablative प्रातिपथिकात् prātipathikāt
प्रातिपथिकाभ्याम् prātipathikābhyām
प्रातिपथिकेभ्यः prātipathikebhyaḥ
Genitive प्रातिपथिकस्य prātipathikasya
प्रातिपथिकयोः prātipathikayoḥ
प्रातिपथिकानाम् prātipathikānām
Locative प्रातिपथिके prātipathike
प्रातिपथिकयोः prātipathikayoḥ
प्रातिपथिकेषु prātipathikeṣu