| Singular | Dual | Plural |
Nominative |
प्रातिपथिकः
prātipathikaḥ
|
प्रातिपथिकौ
prātipathikau
|
प्रातिपथिकाः
prātipathikāḥ
|
Vocative |
प्रातिपथिक
prātipathika
|
प्रातिपथिकौ
prātipathikau
|
प्रातिपथिकाः
prātipathikāḥ
|
Accusative |
प्रातिपथिकम्
prātipathikam
|
प्रातिपथिकौ
prātipathikau
|
प्रातिपथिकान्
prātipathikān
|
Instrumental |
प्रातिपथिकेन
prātipathikena
|
प्रातिपथिकाभ्याम्
prātipathikābhyām
|
प्रातिपथिकैः
prātipathikaiḥ
|
Dative |
प्रातिपथिकाय
prātipathikāya
|
प्रातिपथिकाभ्याम्
prātipathikābhyām
|
प्रातिपथिकेभ्यः
prātipathikebhyaḥ
|
Ablative |
प्रातिपथिकात्
prātipathikāt
|
प्रातिपथिकाभ्याम्
prātipathikābhyām
|
प्रातिपथिकेभ्यः
prātipathikebhyaḥ
|
Genitive |
प्रातिपथिकस्य
prātipathikasya
|
प्रातिपथिकयोः
prātipathikayoḥ
|
प्रातिपथिकानाम्
prātipathikānām
|
Locative |
प्रातिपथिके
prātipathike
|
प्रातिपथिकयोः
prātipathikayoḥ
|
प्रातिपथिकेषु
prātipathikeṣu
|