Sanskrit tools

Sanskrit declension


Declension of प्रातिपद prātipada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपदः prātipadaḥ
प्रातिपदौ prātipadau
प्रातिपदाः prātipadāḥ
Vocative प्रातिपद prātipada
प्रातिपदौ prātipadau
प्रातिपदाः prātipadāḥ
Accusative प्रातिपदम् prātipadam
प्रातिपदौ prātipadau
प्रातिपदान् prātipadān
Instrumental प्रातिपदेन prātipadena
प्रातिपदाभ्याम् prātipadābhyām
प्रातिपदैः prātipadaiḥ
Dative प्रातिपदाय prātipadāya
प्रातिपदाभ्याम् prātipadābhyām
प्रातिपदेभ्यः prātipadebhyaḥ
Ablative प्रातिपदात् prātipadāt
प्रातिपदाभ्याम् prātipadābhyām
प्रातिपदेभ्यः prātipadebhyaḥ
Genitive प्रातिपदस्य prātipadasya
प्रातिपदयोः prātipadayoḥ
प्रातिपदानाम् prātipadānām
Locative प्रातिपदे prātipade
प्रातिपदयोः prātipadayoḥ
प्रातिपदेषु prātipadeṣu