| Singular | Dual | Plural |
Nominative |
प्रातिपदः
prātipadaḥ
|
प्रातिपदौ
prātipadau
|
प्रातिपदाः
prātipadāḥ
|
Vocative |
प्रातिपद
prātipada
|
प्रातिपदौ
prātipadau
|
प्रातिपदाः
prātipadāḥ
|
Accusative |
प्रातिपदम्
prātipadam
|
प्रातिपदौ
prātipadau
|
प्रातिपदान्
prātipadān
|
Instrumental |
प्रातिपदेन
prātipadena
|
प्रातिपदाभ्याम्
prātipadābhyām
|
प्रातिपदैः
prātipadaiḥ
|
Dative |
प्रातिपदाय
prātipadāya
|
प्रातिपदाभ्याम्
prātipadābhyām
|
प्रातिपदेभ्यः
prātipadebhyaḥ
|
Ablative |
प्रातिपदात्
prātipadāt
|
प्रातिपदाभ्याम्
prātipadābhyām
|
प्रातिपदेभ्यः
prātipadebhyaḥ
|
Genitive |
प्रातिपदस्य
prātipadasya
|
प्रातिपदयोः
prātipadayoḥ
|
प्रातिपदानाम्
prātipadānām
|
Locative |
प्रातिपदे
prātipade
|
प्रातिपदयोः
prātipadayoḥ
|
प्रातिपदेषु
prātipadeṣu
|