Singular | Dual | Plural | |
Nominative |
अप्रेम
aprema |
अप्रेम्णी
apremṇī अप्रेमणी apremaṇī |
अप्रेमाणि
apremāṇi |
Vocative |
अप्रेम
aprema अप्रेमन् apreman |
अप्रेम्णी
apremṇī अप्रेमणी apremaṇī |
अप्रेमाणि
apremāṇi |
Accusative |
अप्रेम
aprema |
अप्रेम्णी
apremṇī अप्रेमणी apremaṇī |
अप्रेमाणि
apremāṇi |
Instrumental |
अप्रेम्णा
apremṇā |
अप्रेमभ्याम्
apremabhyām |
अप्रेमभिः
apremabhiḥ |
Dative |
अप्रेम्णे
apremṇe |
अप्रेमभ्याम्
apremabhyām |
अप्रेमभ्यः
apremabhyaḥ |
Ablative |
अप्रेम्णः
apremṇaḥ |
अप्रेमभ्याम्
apremabhyām |
अप्रेमभ्यः
apremabhyaḥ |
Genitive |
अप्रेम्णः
apremṇaḥ |
अप्रेम्णोः
apremṇoḥ |
अप्रेम्णाम्
apremṇām |
Locative |
अप्रेम्णि
apremṇi अप्रेमणि apremaṇi |
अप्रेम्णोः
apremṇoḥ |
अप्रेमसु
apremasu |