| Singular | Dual | Plural |
Nominative |
प्रातिपीयः
prātipīyaḥ
|
प्रातिपीयौ
prātipīyau
|
प्रातिपीयाः
prātipīyāḥ
|
Vocative |
प्रातिपीय
prātipīya
|
प्रातिपीयौ
prātipīyau
|
प्रातिपीयाः
prātipīyāḥ
|
Accusative |
प्रातिपीयम्
prātipīyam
|
प्रातिपीयौ
prātipīyau
|
प्रातिपीयान्
prātipīyān
|
Instrumental |
प्रातिपीयेन
prātipīyena
|
प्रातिपीयाभ्याम्
prātipīyābhyām
|
प्रातिपीयैः
prātipīyaiḥ
|
Dative |
प्रातिपीयाय
prātipīyāya
|
प्रातिपीयाभ्याम्
prātipīyābhyām
|
प्रातिपीयेभ्यः
prātipīyebhyaḥ
|
Ablative |
प्रातिपीयात्
prātipīyāt
|
प्रातिपीयाभ्याम्
prātipīyābhyām
|
प्रातिपीयेभ्यः
prātipīyebhyaḥ
|
Genitive |
प्रातिपीयस्य
prātipīyasya
|
प्रातिपीययोः
prātipīyayoḥ
|
प्रातिपीयानाम्
prātipīyānām
|
Locative |
प्रातिपीये
prātipīye
|
प्रातिपीययोः
prātipīyayoḥ
|
प्रातिपीयेषु
prātipīyeṣu
|