Sanskrit tools

Sanskrit declension


Declension of प्रातिपौरुषिक prātipauruṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपौरुषिकम् prātipauruṣikam
प्रातिपौरुषिके prātipauruṣike
प्रातिपौरुषिकाणि prātipauruṣikāṇi
Vocative प्रातिपौरुषिक prātipauruṣika
प्रातिपौरुषिके prātipauruṣike
प्रातिपौरुषिकाणि prātipauruṣikāṇi
Accusative प्रातिपौरुषिकम् prātipauruṣikam
प्रातिपौरुषिके prātipauruṣike
प्रातिपौरुषिकाणि prātipauruṣikāṇi
Instrumental प्रातिपौरुषिकेण prātipauruṣikeṇa
प्रातिपौरुषिकाभ्याम् prātipauruṣikābhyām
प्रातिपौरुषिकैः prātipauruṣikaiḥ
Dative प्रातिपौरुषिकाय prātipauruṣikāya
प्रातिपौरुषिकाभ्याम् prātipauruṣikābhyām
प्रातिपौरुषिकेभ्यः prātipauruṣikebhyaḥ
Ablative प्रातिपौरुषिकात् prātipauruṣikāt
प्रातिपौरुषिकाभ्याम् prātipauruṣikābhyām
प्रातिपौरुषिकेभ्यः prātipauruṣikebhyaḥ
Genitive प्रातिपौरुषिकस्य prātipauruṣikasya
प्रातिपौरुषिकयोः prātipauruṣikayoḥ
प्रातिपौरुषिकाणाम् prātipauruṣikāṇām
Locative प्रातिपौरुषिके prātipauruṣike
प्रातिपौरुषिकयोः prātipauruṣikayoḥ
प्रातिपौरुषिकेषु prātipauruṣikeṣu