| Singular | Dual | Plural |
Nominative |
प्रातिपौरुषिकम्
prātipauruṣikam
|
प्रातिपौरुषिके
prātipauruṣike
|
प्रातिपौरुषिकाणि
prātipauruṣikāṇi
|
Vocative |
प्रातिपौरुषिक
prātipauruṣika
|
प्रातिपौरुषिके
prātipauruṣike
|
प्रातिपौरुषिकाणि
prātipauruṣikāṇi
|
Accusative |
प्रातिपौरुषिकम्
prātipauruṣikam
|
प्रातिपौरुषिके
prātipauruṣike
|
प्रातिपौरुषिकाणि
prātipauruṣikāṇi
|
Instrumental |
प्रातिपौरुषिकेण
prātipauruṣikeṇa
|
प्रातिपौरुषिकाभ्याम्
prātipauruṣikābhyām
|
प्रातिपौरुषिकैः
prātipauruṣikaiḥ
|
Dative |
प्रातिपौरुषिकाय
prātipauruṣikāya
|
प्रातिपौरुषिकाभ्याम्
prātipauruṣikābhyām
|
प्रातिपौरुषिकेभ्यः
prātipauruṣikebhyaḥ
|
Ablative |
प्रातिपौरुषिकात्
prātipauruṣikāt
|
प्रातिपौरुषिकाभ्याम्
prātipauruṣikābhyām
|
प्रातिपौरुषिकेभ्यः
prātipauruṣikebhyaḥ
|
Genitive |
प्रातिपौरुषिकस्य
prātipauruṣikasya
|
प्रातिपौरुषिकयोः
prātipauruṣikayoḥ
|
प्रातिपौरुषिकाणाम्
prātipauruṣikāṇām
|
Locative |
प्रातिपौरुषिके
prātipauruṣike
|
प्रातिपौरुषिकयोः
prātipauruṣikayoḥ
|
प्रातिपौरुषिकेषु
prātipauruṣikeṣu
|