| Singular | Dual | Plural |
Nominative |
प्रातिभः
prātibhaḥ
|
प्रातिभौ
prātibhau
|
प्रातिभाः
prātibhāḥ
|
Vocative |
प्रातिभ
prātibha
|
प्रातिभौ
prātibhau
|
प्रातिभाः
prātibhāḥ
|
Accusative |
प्रातिभम्
prātibham
|
प्रातिभौ
prātibhau
|
प्रातिभान्
prātibhān
|
Instrumental |
प्रातिभेन
prātibhena
|
प्रातिभाभ्याम्
prātibhābhyām
|
प्रातिभैः
prātibhaiḥ
|
Dative |
प्रातिभाय
prātibhāya
|
प्रातिभाभ्याम्
prātibhābhyām
|
प्रातिभेभ्यः
prātibhebhyaḥ
|
Ablative |
प्रातिभात्
prātibhāt
|
प्रातिभाभ्याम्
prātibhābhyām
|
प्रातिभेभ्यः
prātibhebhyaḥ
|
Genitive |
प्रातिभस्य
prātibhasya
|
प्रातिभयोः
prātibhayoḥ
|
प्रातिभानाम्
prātibhānām
|
Locative |
प्रातिभे
prātibhe
|
प्रातिभयोः
prātibhayoḥ
|
प्रातिभेषु
prātibheṣu
|