Sanskrit tools

Sanskrit declension


Declension of प्रातिभट्य prātibhaṭya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिभट्यम् prātibhaṭyam
प्रातिभट्ये prātibhaṭye
प्रातिभट्यानि prātibhaṭyāni
Vocative प्रातिभट्य prātibhaṭya
प्रातिभट्ये prātibhaṭye
प्रातिभट्यानि prātibhaṭyāni
Accusative प्रातिभट्यम् prātibhaṭyam
प्रातिभट्ये prātibhaṭye
प्रातिभट्यानि prātibhaṭyāni
Instrumental प्रातिभट्येन prātibhaṭyena
प्रातिभट्याभ्याम् prātibhaṭyābhyām
प्रातिभट्यैः prātibhaṭyaiḥ
Dative प्रातिभट्याय prātibhaṭyāya
प्रातिभट्याभ्याम् prātibhaṭyābhyām
प्रातिभट्येभ्यः prātibhaṭyebhyaḥ
Ablative प्रातिभट्यात् prātibhaṭyāt
प्रातिभट्याभ्याम् prātibhaṭyābhyām
प्रातिभट्येभ्यः prātibhaṭyebhyaḥ
Genitive प्रातिभट्यस्य prātibhaṭyasya
प्रातिभट्ययोः prātibhaṭyayoḥ
प्रातिभट्यानाम् prātibhaṭyānām
Locative प्रातिभट्ये prātibhaṭye
प्रातिभट्ययोः prātibhaṭyayoḥ
प्रातिभट्येषु prātibhaṭyeṣu