| Singular | Dual | Plural |
Nominative |
प्रातिभट्यम्
prātibhaṭyam
|
प्रातिभट्ये
prātibhaṭye
|
प्रातिभट्यानि
prātibhaṭyāni
|
Vocative |
प्रातिभट्य
prātibhaṭya
|
प्रातिभट्ये
prātibhaṭye
|
प्रातिभट्यानि
prātibhaṭyāni
|
Accusative |
प्रातिभट्यम्
prātibhaṭyam
|
प्रातिभट्ये
prātibhaṭye
|
प्रातिभट्यानि
prātibhaṭyāni
|
Instrumental |
प्रातिभट्येन
prātibhaṭyena
|
प्रातिभट्याभ्याम्
prātibhaṭyābhyām
|
प्रातिभट्यैः
prātibhaṭyaiḥ
|
Dative |
प्रातिभट्याय
prātibhaṭyāya
|
प्रातिभट्याभ्याम्
prātibhaṭyābhyām
|
प्रातिभट्येभ्यः
prātibhaṭyebhyaḥ
|
Ablative |
प्रातिभट्यात्
prātibhaṭyāt
|
प्रातिभट्याभ्याम्
prātibhaṭyābhyām
|
प्रातिभट्येभ्यः
prātibhaṭyebhyaḥ
|
Genitive |
प्रातिभट्यस्य
prātibhaṭyasya
|
प्रातिभट्ययोः
prātibhaṭyayoḥ
|
प्रातिभट्यानाम्
prātibhaṭyānām
|
Locative |
प्रातिभट्ये
prātibhaṭye
|
प्रातिभट्ययोः
prātibhaṭyayoḥ
|
प्रातिभट्येषु
prātibhaṭyeṣu
|