Sanskrit tools

Sanskrit declension


Declension of प्रातिभाव्य prātibhāvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिभाव्यम् prātibhāvyam
प्रातिभाव्ये prātibhāvye
प्रातिभाव्यानि prātibhāvyāni
Vocative प्रातिभाव्य prātibhāvya
प्रातिभाव्ये prātibhāvye
प्रातिभाव्यानि prātibhāvyāni
Accusative प्रातिभाव्यम् prātibhāvyam
प्रातिभाव्ये prātibhāvye
प्रातिभाव्यानि prātibhāvyāni
Instrumental प्रातिभाव्येन prātibhāvyena
प्रातिभाव्याभ्याम् prātibhāvyābhyām
प्रातिभाव्यैः prātibhāvyaiḥ
Dative प्रातिभाव्याय prātibhāvyāya
प्रातिभाव्याभ्याम् prātibhāvyābhyām
प्रातिभाव्येभ्यः prātibhāvyebhyaḥ
Ablative प्रातिभाव्यात् prātibhāvyāt
प्रातिभाव्याभ्याम् prātibhāvyābhyām
प्रातिभाव्येभ्यः prātibhāvyebhyaḥ
Genitive प्रातिभाव्यस्य prātibhāvyasya
प्रातिभाव्ययोः prātibhāvyayoḥ
प्रातिभाव्यानाम् prātibhāvyānām
Locative प्रातिभाव्ये prātibhāvye
प्रातिभाव्ययोः prātibhāvyayoḥ
प्रातिभाव्येषु prātibhāvyeṣu