| Singular | Dual | Plural |
Nominative |
प्रातिभाव्यम्
prātibhāvyam
|
प्रातिभाव्ये
prātibhāvye
|
प्रातिभाव्यानि
prātibhāvyāni
|
Vocative |
प्रातिभाव्य
prātibhāvya
|
प्रातिभाव्ये
prātibhāvye
|
प्रातिभाव्यानि
prātibhāvyāni
|
Accusative |
प्रातिभाव्यम्
prātibhāvyam
|
प्रातिभाव्ये
prātibhāvye
|
प्रातिभाव्यानि
prātibhāvyāni
|
Instrumental |
प्रातिभाव्येन
prātibhāvyena
|
प्रातिभाव्याभ्याम्
prātibhāvyābhyām
|
प्रातिभाव्यैः
prātibhāvyaiḥ
|
Dative |
प्रातिभाव्याय
prātibhāvyāya
|
प्रातिभाव्याभ्याम्
prātibhāvyābhyām
|
प्रातिभाव्येभ्यः
prātibhāvyebhyaḥ
|
Ablative |
प्रातिभाव्यात्
prātibhāvyāt
|
प्रातिभाव्याभ्याम्
prātibhāvyābhyām
|
प्रातिभाव्येभ्यः
prātibhāvyebhyaḥ
|
Genitive |
प्रातिभाव्यस्य
prātibhāvyasya
|
प्रातिभाव्ययोः
prātibhāvyayoḥ
|
प्रातिभाव्यानाम्
prātibhāvyānām
|
Locative |
प्रातिभाव्ये
prātibhāvye
|
प्रातिभाव्ययोः
prātibhāvyayoḥ
|
प्रातिभाव्येषु
prātibhāvyeṣu
|