| Singular | Dual | Plural |
Nominative |
प्रातिभासिकम्
prātibhāsikam
|
प्रातिभासिके
prātibhāsike
|
प्रातिभासिकानि
prātibhāsikāni
|
Vocative |
प्रातिभासिक
prātibhāsika
|
प्रातिभासिके
prātibhāsike
|
प्रातिभासिकानि
prātibhāsikāni
|
Accusative |
प्रातिभासिकम्
prātibhāsikam
|
प्रातिभासिके
prātibhāsike
|
प्रातिभासिकानि
prātibhāsikāni
|
Instrumental |
प्रातिभासिकेन
prātibhāsikena
|
प्रातिभासिकाभ्याम्
prātibhāsikābhyām
|
प्रातिभासिकैः
prātibhāsikaiḥ
|
Dative |
प्रातिभासिकाय
prātibhāsikāya
|
प्रातिभासिकाभ्याम्
prātibhāsikābhyām
|
प्रातिभासिकेभ्यः
prātibhāsikebhyaḥ
|
Ablative |
प्रातिभासिकात्
prātibhāsikāt
|
प्रातिभासिकाभ्याम्
prātibhāsikābhyām
|
प्रातिभासिकेभ्यः
prātibhāsikebhyaḥ
|
Genitive |
प्रातिभासिकस्य
prātibhāsikasya
|
प्रातिभासिकयोः
prātibhāsikayoḥ
|
प्रातिभासिकानाम्
prātibhāsikānām
|
Locative |
प्रातिभासिके
prātibhāsike
|
प्रातिभासिकयोः
prātibhāsikayoḥ
|
प्रातिभासिकेषु
prātibhāsikeṣu
|