| Singular | Dual | Plural |
Nominative |
प्रातिरूपिका
prātirūpikā
|
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकाः
prātirūpikāḥ
|
Vocative |
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकाः
prātirūpikāḥ
|
Accusative |
प्रातिरूपिकाम्
prātirūpikām
|
प्रातिरूपिके
prātirūpike
|
प्रातिरूपिकाः
prātirūpikāḥ
|
Instrumental |
प्रातिरूपिकया
prātirūpikayā
|
प्रातिरूपिकाभ्याम्
prātirūpikābhyām
|
प्रातिरूपिकाभिः
prātirūpikābhiḥ
|
Dative |
प्रातिरूपिकायै
prātirūpikāyai
|
प्रातिरूपिकाभ्याम्
prātirūpikābhyām
|
प्रातिरूपिकाभ्यः
prātirūpikābhyaḥ
|
Ablative |
प्रातिरूपिकायाः
prātirūpikāyāḥ
|
प्रातिरूपिकाभ्याम्
prātirūpikābhyām
|
प्रातिरूपिकाभ्यः
prātirūpikābhyaḥ
|
Genitive |
प्रातिरूपिकायाः
prātirūpikāyāḥ
|
प्रातिरूपिकयोः
prātirūpikayoḥ
|
प्रातिरूपिकाणाम्
prātirūpikāṇām
|
Locative |
प्रातिरूपिकायाम्
prātirūpikāyām
|
प्रातिरूपिकयोः
prātirūpikayoḥ
|
प्रातिरूपिकासु
prātirūpikāsu
|