Singular | Dual | Plural | |
Nominative |
अप्रेमा
apremā |
अप्रेमे
apreme |
अप्रेमाः
apremāḥ |
Vocative |
अप्रेमे
apreme |
अप्रेमे
apreme |
अप्रेमाः
apremāḥ |
Accusative |
अप्रेमाम्
apremām |
अप्रेमे
apreme |
अप्रेमाः
apremāḥ |
Instrumental |
अप्रेमया
apremayā |
अप्रेमाभ्याम्
apremābhyām |
अप्रेमाभिः
apremābhiḥ |
Dative |
अप्रेमायै
apremāyai |
अप्रेमाभ्याम्
apremābhyām |
अप्रेमाभ्यः
apremābhyaḥ |
Ablative |
अप्रेमायाः
apremāyāḥ |
अप्रेमाभ्याम्
apremābhyām |
अप्रेमाभ्यः
apremābhyaḥ |
Genitive |
अप्रेमायाः
apremāyāḥ |
अप्रेमयोः
apremayoḥ |
अप्रेमाणाम्
apremāṇām |
Locative |
अप्रेमायाम्
apremāyām |
अप्रेमयोः
apremayoḥ |
अप्रेमासु
apremāsu |