| Singular | Dual | Plural |
Nominative |
प्रातिरूप्यम्
prātirūpyam
|
प्रातिरूप्ये
prātirūpye
|
प्रातिरूप्याणि
prātirūpyāṇi
|
Vocative |
प्रातिरूप्य
prātirūpya
|
प्रातिरूप्ये
prātirūpye
|
प्रातिरूप्याणि
prātirūpyāṇi
|
Accusative |
प्रातिरूप्यम्
prātirūpyam
|
प्रातिरूप्ये
prātirūpye
|
प्रातिरूप्याणि
prātirūpyāṇi
|
Instrumental |
प्रातिरूप्येण
prātirūpyeṇa
|
प्रातिरूप्याभ्याम्
prātirūpyābhyām
|
प्रातिरूप्यैः
prātirūpyaiḥ
|
Dative |
प्रातिरूप्याय
prātirūpyāya
|
प्रातिरूप्याभ्याम्
prātirūpyābhyām
|
प्रातिरूप्येभ्यः
prātirūpyebhyaḥ
|
Ablative |
प्रातिरूप्यात्
prātirūpyāt
|
प्रातिरूप्याभ्याम्
prātirūpyābhyām
|
प्रातिरूप्येभ्यः
prātirūpyebhyaḥ
|
Genitive |
प्रातिरूप्यस्य
prātirūpyasya
|
प्रातिरूप्ययोः
prātirūpyayoḥ
|
प्रातिरूप्याणाम्
prātirūpyāṇām
|
Locative |
प्रातिरूप्ये
prātirūpye
|
प्रातिरूप्ययोः
prātirūpyayoḥ
|
प्रातिरूप्येषु
prātirūpyeṣu
|