| Singular | Dual | Plural |
Nominative |
प्रातिलम्भिका
prātilambhikā
|
प्रातिलम्भिके
prātilambhike
|
प्रातिलम्भिकाः
prātilambhikāḥ
|
Vocative |
प्रातिलम्भिके
prātilambhike
|
प्रातिलम्भिके
prātilambhike
|
प्रातिलम्भिकाः
prātilambhikāḥ
|
Accusative |
प्रातिलम्भिकाम्
prātilambhikām
|
प्रातिलम्भिके
prātilambhike
|
प्रातिलम्भिकाः
prātilambhikāḥ
|
Instrumental |
प्रातिलम्भिकया
prātilambhikayā
|
प्रातिलम्भिकाभ्याम्
prātilambhikābhyām
|
प्रातिलम्भिकाभिः
prātilambhikābhiḥ
|
Dative |
प्रातिलम्भिकायै
prātilambhikāyai
|
प्रातिलम्भिकाभ्याम्
prātilambhikābhyām
|
प्रातिलम्भिकाभ्यः
prātilambhikābhyaḥ
|
Ablative |
प्रातिलम्भिकायाः
prātilambhikāyāḥ
|
प्रातिलम्भिकाभ्याम्
prātilambhikābhyām
|
प्रातिलम्भिकाभ्यः
prātilambhikābhyaḥ
|
Genitive |
प्रातिलम्भिकायाः
prātilambhikāyāḥ
|
प्रातिलम्भिकयोः
prātilambhikayoḥ
|
प्रातिलम्भिकानाम्
prātilambhikānām
|
Locative |
प्रातिलम्भिकायाम्
prātilambhikāyām
|
प्रातिलम्भिकयोः
prātilambhikayoḥ
|
प्रातिलम्भिकासु
prātilambhikāsu
|