Sanskrit tools

Sanskrit declension


Declension of प्रातिवेशिक prātiveśika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिवेशिकः prātiveśikaḥ
प्रातिवेशिकौ prātiveśikau
प्रातिवेशिकाः prātiveśikāḥ
Vocative प्रातिवेशिक prātiveśika
प्रातिवेशिकौ prātiveśikau
प्रातिवेशिकाः prātiveśikāḥ
Accusative प्रातिवेशिकम् prātiveśikam
प्रातिवेशिकौ prātiveśikau
प्रातिवेशिकान् prātiveśikān
Instrumental प्रातिवेशिकेन prātiveśikena
प्रातिवेशिकाभ्याम् prātiveśikābhyām
प्रातिवेशिकैः prātiveśikaiḥ
Dative प्रातिवेशिकाय prātiveśikāya
प्रातिवेशिकाभ्याम् prātiveśikābhyām
प्रातिवेशिकेभ्यः prātiveśikebhyaḥ
Ablative प्रातिवेशिकात् prātiveśikāt
प्रातिवेशिकाभ्याम् prātiveśikābhyām
प्रातिवेशिकेभ्यः prātiveśikebhyaḥ
Genitive प्रातिवेशिकस्य prātiveśikasya
प्रातिवेशिकयोः prātiveśikayoḥ
प्रातिवेशिकानाम् prātiveśikānām
Locative प्रातिवेशिके prātiveśike
प्रातिवेशिकयोः prātiveśikayoḥ
प्रातिवेशिकेषु prātiveśikeṣu