| Singular | Dual | Plural |
Nominative |
प्रातिवेशिकः
prātiveśikaḥ
|
प्रातिवेशिकौ
prātiveśikau
|
प्रातिवेशिकाः
prātiveśikāḥ
|
Vocative |
प्रातिवेशिक
prātiveśika
|
प्रातिवेशिकौ
prātiveśikau
|
प्रातिवेशिकाः
prātiveśikāḥ
|
Accusative |
प्रातिवेशिकम्
prātiveśikam
|
प्रातिवेशिकौ
prātiveśikau
|
प्रातिवेशिकान्
prātiveśikān
|
Instrumental |
प्रातिवेशिकेन
prātiveśikena
|
प्रातिवेशिकाभ्याम्
prātiveśikābhyām
|
प्रातिवेशिकैः
prātiveśikaiḥ
|
Dative |
प्रातिवेशिकाय
prātiveśikāya
|
प्रातिवेशिकाभ्याम्
prātiveśikābhyām
|
प्रातिवेशिकेभ्यः
prātiveśikebhyaḥ
|
Ablative |
प्रातिवेशिकात्
prātiveśikāt
|
प्रातिवेशिकाभ्याम्
prātiveśikābhyām
|
प्रातिवेशिकेभ्यः
prātiveśikebhyaḥ
|
Genitive |
प्रातिवेशिकस्य
prātiveśikasya
|
प्रातिवेशिकयोः
prātiveśikayoḥ
|
प्रातिवेशिकानाम्
prātiveśikānām
|
Locative |
प्रातिवेशिके
prātiveśike
|
प्रातिवेशिकयोः
prātiveśikayoḥ
|
प्रातिवेशिकेषु
prātiveśikeṣu
|