Sanskrit tools

Sanskrit declension


Declension of प्रातिवेश्मिक prātiveśmika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिवेश्मिकः prātiveśmikaḥ
प्रातिवेश्मिकौ prātiveśmikau
प्रातिवेश्मिकाः prātiveśmikāḥ
Vocative प्रातिवेश्मिक prātiveśmika
प्रातिवेश्मिकौ prātiveśmikau
प्रातिवेश्मिकाः prātiveśmikāḥ
Accusative प्रातिवेश्मिकम् prātiveśmikam
प्रातिवेश्मिकौ prātiveśmikau
प्रातिवेश्मिकान् prātiveśmikān
Instrumental प्रातिवेश्मिकेन prātiveśmikena
प्रातिवेश्मिकाभ्याम् prātiveśmikābhyām
प्रातिवेश्मिकैः prātiveśmikaiḥ
Dative प्रातिवेश्मिकाय prātiveśmikāya
प्रातिवेश्मिकाभ्याम् prātiveśmikābhyām
प्रातिवेश्मिकेभ्यः prātiveśmikebhyaḥ
Ablative प्रातिवेश्मिकात् prātiveśmikāt
प्रातिवेश्मिकाभ्याम् prātiveśmikābhyām
प्रातिवेश्मिकेभ्यः prātiveśmikebhyaḥ
Genitive प्रातिवेश्मिकस्य prātiveśmikasya
प्रातिवेश्मिकयोः prātiveśmikayoḥ
प्रातिवेश्मिकानाम् prātiveśmikānām
Locative प्रातिवेश्मिके prātiveśmike
प्रातिवेश्मिकयोः prātiveśmikayoḥ
प्रातिवेश्मिकेषु prātiveśmikeṣu