| Singular | Dual | Plural |
Nominative |
प्रातिवेश्मिकः
prātiveśmikaḥ
|
प्रातिवेश्मिकौ
prātiveśmikau
|
प्रातिवेश्मिकाः
prātiveśmikāḥ
|
Vocative |
प्रातिवेश्मिक
prātiveśmika
|
प्रातिवेश्मिकौ
prātiveśmikau
|
प्रातिवेश्मिकाः
prātiveśmikāḥ
|
Accusative |
प्रातिवेश्मिकम्
prātiveśmikam
|
प्रातिवेश्मिकौ
prātiveśmikau
|
प्रातिवेश्मिकान्
prātiveśmikān
|
Instrumental |
प्रातिवेश्मिकेन
prātiveśmikena
|
प्रातिवेश्मिकाभ्याम्
prātiveśmikābhyām
|
प्रातिवेश्मिकैः
prātiveśmikaiḥ
|
Dative |
प्रातिवेश्मिकाय
prātiveśmikāya
|
प्रातिवेश्मिकाभ्याम्
prātiveśmikābhyām
|
प्रातिवेश्मिकेभ्यः
prātiveśmikebhyaḥ
|
Ablative |
प्रातिवेश्मिकात्
prātiveśmikāt
|
प्रातिवेश्मिकाभ्याम्
prātiveśmikābhyām
|
प्रातिवेश्मिकेभ्यः
prātiveśmikebhyaḥ
|
Genitive |
प्रातिवेश्मिकस्य
prātiveśmikasya
|
प्रातिवेश्मिकयोः
prātiveśmikayoḥ
|
प्रातिवेश्मिकानाम्
prātiveśmikānām
|
Locative |
प्रातिवेश्मिके
prātiveśmike
|
प्रातिवेश्मिकयोः
prātiveśmikayoḥ
|
प्रातिवेश्मिकेषु
prātiveśmikeṣu
|