Sanskrit tools

Sanskrit declension


Declension of प्रातिवेश्य prātiveśya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिवेश्यः prātiveśyaḥ
प्रातिवेश्यौ prātiveśyau
प्रातिवेश्याः prātiveśyāḥ
Vocative प्रातिवेश्य prātiveśya
प्रातिवेश्यौ prātiveśyau
प्रातिवेश्याः prātiveśyāḥ
Accusative प्रातिवेश्यम् prātiveśyam
प्रातिवेश्यौ prātiveśyau
प्रातिवेश्यान् prātiveśyān
Instrumental प्रातिवेश्येन prātiveśyena
प्रातिवेश्याभ्याम् prātiveśyābhyām
प्रातिवेश्यैः prātiveśyaiḥ
Dative प्रातिवेश्याय prātiveśyāya
प्रातिवेश्याभ्याम् prātiveśyābhyām
प्रातिवेश्येभ्यः prātiveśyebhyaḥ
Ablative प्रातिवेश्यात् prātiveśyāt
प्रातिवेश्याभ्याम् prātiveśyābhyām
प्रातिवेश्येभ्यः prātiveśyebhyaḥ
Genitive प्रातिवेश्यस्य prātiveśyasya
प्रातिवेश्ययोः prātiveśyayoḥ
प्रातिवेश्यानाम् prātiveśyānām
Locative प्रातिवेश्ये prātiveśye
प्रातिवेश्ययोः prātiveśyayoḥ
प्रातिवेश्येषु prātiveśyeṣu