Sanskrit tools

Sanskrit declension


Declension of प्रातिशाख्यकृत् prātiśākhyakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रातिशाख्यकृत् prātiśākhyakṛt
प्रातिशाख्यकृतौ prātiśākhyakṛtau
प्रातिशाख्यकृतः prātiśākhyakṛtaḥ
Vocative प्रातिशाख्यकृत् prātiśākhyakṛt
प्रातिशाख्यकृतौ prātiśākhyakṛtau
प्रातिशाख्यकृतः prātiśākhyakṛtaḥ
Accusative प्रातिशाख्यकृतम् prātiśākhyakṛtam
प्रातिशाख्यकृतौ prātiśākhyakṛtau
प्रातिशाख्यकृतः prātiśākhyakṛtaḥ
Instrumental प्रातिशाख्यकृता prātiśākhyakṛtā
प्रातिशाख्यकृद्भ्याम् prātiśākhyakṛdbhyām
प्रातिशाख्यकृद्भिः prātiśākhyakṛdbhiḥ
Dative प्रातिशाख्यकृते prātiśākhyakṛte
प्रातिशाख्यकृद्भ्याम् prātiśākhyakṛdbhyām
प्रातिशाख्यकृद्भ्यः prātiśākhyakṛdbhyaḥ
Ablative प्रातिशाख्यकृतः prātiśākhyakṛtaḥ
प्रातिशाख्यकृद्भ्याम् prātiśākhyakṛdbhyām
प्रातिशाख्यकृद्भ्यः prātiśākhyakṛdbhyaḥ
Genitive प्रातिशाख्यकृतः prātiśākhyakṛtaḥ
प्रातिशाख्यकृतोः prātiśākhyakṛtoḥ
प्रातिशाख्यकृताम् prātiśākhyakṛtām
Locative प्रातिशाख्यकृति prātiśākhyakṛti
प्रातिशाख्यकृतोः prātiśākhyakṛtoḥ
प्रातिशाख्यकृत्सु prātiśākhyakṛtsu