| Singular | Dual | Plural |
Nominative |
प्रातिशाख्यकृत्
prātiśākhyakṛt
|
प्रातिशाख्यकृतौ
prātiśākhyakṛtau
|
प्रातिशाख्यकृतः
prātiśākhyakṛtaḥ
|
Vocative |
प्रातिशाख्यकृत्
prātiśākhyakṛt
|
प्रातिशाख्यकृतौ
prātiśākhyakṛtau
|
प्रातिशाख्यकृतः
prātiśākhyakṛtaḥ
|
Accusative |
प्रातिशाख्यकृतम्
prātiśākhyakṛtam
|
प्रातिशाख्यकृतौ
prātiśākhyakṛtau
|
प्रातिशाख्यकृतः
prātiśākhyakṛtaḥ
|
Instrumental |
प्रातिशाख्यकृता
prātiśākhyakṛtā
|
प्रातिशाख्यकृद्भ्याम्
prātiśākhyakṛdbhyām
|
प्रातिशाख्यकृद्भिः
prātiśākhyakṛdbhiḥ
|
Dative |
प्रातिशाख्यकृते
prātiśākhyakṛte
|
प्रातिशाख्यकृद्भ्याम्
prātiśākhyakṛdbhyām
|
प्रातिशाख्यकृद्भ्यः
prātiśākhyakṛdbhyaḥ
|
Ablative |
प्रातिशाख्यकृतः
prātiśākhyakṛtaḥ
|
प्रातिशाख्यकृद्भ्याम्
prātiśākhyakṛdbhyām
|
प्रातिशाख्यकृद्भ्यः
prātiśākhyakṛdbhyaḥ
|
Genitive |
प्रातिशाख्यकृतः
prātiśākhyakṛtaḥ
|
प्रातिशाख्यकृतोः
prātiśākhyakṛtoḥ
|
प्रातिशाख्यकृताम्
prātiśākhyakṛtām
|
Locative |
प्रातिशाख्यकृति
prātiśākhyakṛti
|
प्रातिशाख्यकृतोः
prātiśākhyakṛtoḥ
|
प्रातिशाख्यकृत्सु
prātiśākhyakṛtsu
|