Singular | Dual | Plural | |
Nominative |
अप्रेतः
apretaḥ |
अप्रेतौ
apretau |
अप्रेताः
apretāḥ |
Vocative |
अप्रेत
apreta |
अप्रेतौ
apretau |
अप्रेताः
apretāḥ |
Accusative |
अप्रेतम्
apretam |
अप्रेतौ
apretau |
अप्रेतान्
apretān |
Instrumental |
अप्रेतेन
apretena |
अप्रेताभ्याम्
apretābhyām |
अप्रेतैः
apretaiḥ |
Dative |
अप्रेताय
apretāya |
अप्रेताभ्याम्
apretābhyām |
अप्रेतेभ्यः
apretebhyaḥ |
Ablative |
अप्रेतात्
apretāt |
अप्रेताभ्याम्
apretābhyām |
अप्रेतेभ्यः
apretebhyaḥ |
Genitive |
अप्रेतस्य
apretasya |
अप्रेतयोः
apretayoḥ |
अप्रेतानाम्
apretānām |
Locative |
अप्रेते
aprete |
अप्रेतयोः
apretayoḥ |
अप्रेतेषु
apreteṣu |