Sanskrit tools

Sanskrit declension


Declension of प्रातिस्विक prātisvika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिस्विकः prātisvikaḥ
प्रातिस्विकौ prātisvikau
प्रातिस्विकाः prātisvikāḥ
Vocative प्रातिस्विक prātisvika
प्रातिस्विकौ prātisvikau
प्रातिस्विकाः prātisvikāḥ
Accusative प्रातिस्विकम् prātisvikam
प्रातिस्विकौ prātisvikau
प्रातिस्विकान् prātisvikān
Instrumental प्रातिस्विकेन prātisvikena
प्रातिस्विकाभ्याम् prātisvikābhyām
प्रातिस्विकैः prātisvikaiḥ
Dative प्रातिस्विकाय prātisvikāya
प्रातिस्विकाभ्याम् prātisvikābhyām
प्रातिस्विकेभ्यः prātisvikebhyaḥ
Ablative प्रातिस्विकात् prātisvikāt
प्रातिस्विकाभ्याम् prātisvikābhyām
प्रातिस्विकेभ्यः prātisvikebhyaḥ
Genitive प्रातिस्विकस्य prātisvikasya
प्रातिस्विकयोः prātisvikayoḥ
प्रातिस्विकानाम् prātisvikānām
Locative प्रातिस्विके prātisvike
प्रातिस्विकयोः prātisvikayoḥ
प्रातिस्विकेषु prātisvikeṣu